Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शताश्रि

शताश्रि /śatāśri/ (/śata + aśri/) bah.
1) угловатый
2) многократный

Adj., m./n./f.

m.sg.du.pl.
Nom.śatāśriḥśatāśrīśatāśrayaḥ
Gen.śatāśreḥśatāśryoḥśatāśrīṇām
Dat.śatāśrayeśatāśribhyāmśatāśribhyaḥ
Instr.śatāśriṇāśatāśribhyāmśatāśribhiḥ
Acc.śatāśrimśatāśrīśatāśrīn
Abl.śatāśreḥśatāśribhyāmśatāśribhyaḥ
Loc.śatāśrauśatāśryoḥśatāśriṣu
Voc.śatāśreśatāśrīśatāśrayaḥ


f.sg.du.pl.
Nom.śatāśri_āśatāśri_eśatāśri_āḥ
Gen.śatāśri_āyāḥśatāśri_ayoḥśatāśri_ānām
Dat.śatāśri_āyaiśatāśri_ābhyāmśatāśri_ābhyaḥ
Instr.śatāśri_ayāśatāśri_ābhyāmśatāśri_ābhiḥ
Acc.śatāśri_āmśatāśri_eśatāśri_āḥ
Abl.śatāśri_āyāḥśatāśri_ābhyāmśatāśri_ābhyaḥ
Loc.śatāśri_āyāmśatāśri_ayoḥśatāśri_āsu
Voc.śatāśri_eśatāśri_eśatāśri_āḥ


n.sg.du.pl.
Nom.śatāśriśatāśriṇīśatāśrīṇi
Gen.śatāśriṇaḥśatāśriṇoḥśatāśrīṇām
Dat.śatāśriṇeśatāśribhyāmśatāśribhyaḥ
Instr.śatāśriṇāśatāśribhyāmśatāśribhiḥ
Acc.śatāśriśatāśriṇīśatāśrīṇi
Abl.śatāśriṇaḥśatāśribhyāmśatāśribhyaḥ
Loc.śatāśriṇiśatāśriṇoḥśatāśriṣu
Voc.śatāśriśatāśriṇīśatāśrīṇi





Monier-Williams Sanskrit-English Dictionary
---

  शताश्रि [ śatāśri ] [ śatā́śri ] m. f. n. having a hundred angles or edges (said of the thunderbolt) Lit. RV.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,