Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिखावन्त्

शिखावन्त् /śikhāvant/ пылающий, горящий

Adj., m./n./f.

m.sg.du.pl.
Nom.śikhāvānśikhāvantauśikhāvantaḥ
Gen.śikhāvataḥśikhāvatoḥśikhāvatām
Dat.śikhāvateśikhāvadbhyāmśikhāvadbhyaḥ
Instr.śikhāvatāśikhāvadbhyāmśikhāvadbhiḥ
Acc.śikhāvantamśikhāvantauśikhāvataḥ
Abl.śikhāvataḥśikhāvadbhyāmśikhāvadbhyaḥ
Loc.śikhāvatiśikhāvatoḥśikhāvatsu
Voc.śikhāvanśikhāvantauśikhāvantaḥ


f.sg.du.pl.
Nom.śikhāvatāśikhāvateśikhāvatāḥ
Gen.śikhāvatāyāḥśikhāvatayoḥśikhāvatānām
Dat.śikhāvatāyaiśikhāvatābhyāmśikhāvatābhyaḥ
Instr.śikhāvatayāśikhāvatābhyāmśikhāvatābhiḥ
Acc.śikhāvatāmśikhāvateśikhāvatāḥ
Abl.śikhāvatāyāḥśikhāvatābhyāmśikhāvatābhyaḥ
Loc.śikhāvatāyāmśikhāvatayoḥśikhāvatāsu
Voc.śikhāvateśikhāvateśikhāvatāḥ


n.sg.du.pl.
Nom.śikhāvatśikhāvantī, śikhāvatīśikhāvanti
Gen.śikhāvataḥśikhāvatoḥśikhāvatām
Dat.śikhāvateśikhāvadbhyāmśikhāvadbhyaḥ
Instr.śikhāvatāśikhāvadbhyāmśikhāvadbhiḥ
Acc.śikhāvatśikhāvantī, śikhāvatīśikhāvanti
Abl.śikhāvataḥśikhāvadbhyāmśikhāvadbhyaḥ
Loc.śikhāvatiśikhāvatoḥśikhāvatsu
Voc.śikhāvatśikhāvantī, śikhāvatīśikhāvanti





Monier-Williams Sanskrit-English Dictionary

  शिखावत् [ śikhāvat ] [ śí khā-vat ]2 m. f. n. flaming , burning Lit. Śiś.

   pointed Lit. Kull. on Lit. Mn. i , 38

   [ śikhāvat m. fire Lit. Kir.

   a lamp Lit. W.

   a comet or the descending node Lit. L.

   a partic. plant or tree (= [ citraka ] ) Lit. MW.

   N. of a man Lit. MBh.

   [ śikhāvatī f. Sanseviera Roxburghiana Lit. L.

   [ śikhāvat m. another plant , cock's comb Lit. MW.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,