Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वजाति

स्वजाति /sva-jāti/
1. f.
1) своя каста
2) свой род
2. m.
1) принадлежащий к одной касте
2) соплеменник, сородич

sg.du.pl.
Nom.svajātiḥsvajātīsvajātayaḥ
Gen.svajātyāḥ, svajāteḥsvajātyoḥsvajātīnām
Dat.svajātyai, svajātayesvajātibhyāmsvajātibhyaḥ
Instr.svajātyāsvajātibhyāmsvajātibhiḥ
Acc.svajātimsvajātīsvajātīḥ
Abl.svajātyāḥ, svajāteḥsvajātibhyāmsvajātibhyaḥ
Loc.svajātyām, svajātausvajātyoḥsvajātiṣu
Voc.svajātesvajātīsvajātayaḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.svajātiḥsvajātīsvajātayaḥ
Gen.svajāteḥsvajātyoḥsvajātīnām
Dat.svajātayesvajātibhyāmsvajātibhyaḥ
Instr.svajātināsvajātibhyāmsvajātibhiḥ
Acc.svajātimsvajātīsvajātīn
Abl.svajāteḥsvajātibhyāmsvajātibhyaḥ
Loc.svajātausvajātyoḥsvajātiṣu
Voc.svajātesvajātīsvajātayaḥ


f.sg.du.pl.
Nom.svajāti_āsvajāti_esvajāti_āḥ
Gen.svajāti_āyāḥsvajāti_ayoḥsvajāti_ānām
Dat.svajāti_āyaisvajāti_ābhyāmsvajāti_ābhyaḥ
Instr.svajāti_ayāsvajāti_ābhyāmsvajāti_ābhiḥ
Acc.svajāti_āmsvajāti_esvajāti_āḥ
Abl.svajāti_āyāḥsvajāti_ābhyāmsvajāti_ābhyaḥ
Loc.svajāti_āyāmsvajāti_ayoḥsvajāti_āsu
Voc.svajāti_esvajāti_esvajāti_āḥ


n.sg.du.pl.
Nom.svajātisvajātinīsvajātīni
Gen.svajātinaḥsvajātinoḥsvajātīnām
Dat.svajātinesvajātibhyāmsvajātibhyaḥ
Instr.svajātināsvajātibhyāmsvajātibhiḥ
Acc.svajātisvajātinīsvajātīni
Abl.svajātinaḥsvajātibhyāmsvajātibhyaḥ
Loc.svajātinisvajātinoḥsvajātiṣu
Voc.svajātisvajātinīsvajātīni





Monier-Williams Sanskrit-English Dictionary
---

  स्वजाति [ svajāti ] [ svá-jāti ] f. one's own kind Lit. Suśr.

   one's own family or caste Lit. Mn. Lit. Pañcat.

   [ svajāti ] m. f. n. of one's own kind Lit. Pañcat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,