Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्रव्याद्

क्रव्याद् /kravyād/ (/kravya + ad/)
1. пожирающий мясо
2. m. хищный зверь

Adj., m./n./f.

m.sg.du.pl.
Nom.kravyātkravyādaukravyādaḥ
Gen.kravyādaḥkravyādoḥkravyādām
Dat.kravyādekravyādbhyāmkravyādbhyaḥ
Instr.kravyādākravyādbhyāmkravyādbhiḥ
Acc.kravyādamkravyādaukravyādaḥ
Abl.kravyādaḥkravyādbhyāmkravyādbhyaḥ
Loc.kravyādikravyādoḥkravyātsu
Voc.kravyātkravyādaukravyādaḥ


f.sg.du.pl.
Nom.kravyādākravyādekravyādāḥ
Gen.kravyādāyāḥkravyādayoḥkravyādānām
Dat.kravyādāyaikravyādābhyāmkravyādābhyaḥ
Instr.kravyādayākravyādābhyāmkravyādābhiḥ
Acc.kravyādāmkravyādekravyādāḥ
Abl.kravyādāyāḥkravyādābhyāmkravyādābhyaḥ
Loc.kravyādāyāmkravyādayoḥkravyādāsu
Voc.kravyādekravyādekravyādāḥ


n.sg.du.pl.
Nom.kravyātkravyādīkravyāndi
Gen.kravyādaḥkravyādoḥkravyādām
Dat.kravyādekravyādbhyāmkravyādbhyaḥ
Instr.kravyādākravyādbhyāmkravyādbhiḥ
Acc.kravyātkravyādīkravyāndi
Abl.kravyādaḥkravyādbhyāmkravyādbhyaḥ
Loc.kravyādikravyādoḥkravyātsu
Voc.kravyātkravyādīkravyāndi




существительное, м.р.

sg.du.pl.
Nom.kravyātkravyādaukravyādaḥ
Gen.kravyādaḥkravyādoḥkravyādām
Dat.kravyādekravyādbhyāmkravyādbhyaḥ
Instr.kravyādākravyādbhyāmkravyādbhiḥ
Acc.kravyādamkravyādaukravyādaḥ
Abl.kravyādaḥkravyādbhyāmkravyādbhyaḥ
Loc.kravyādikravyādoḥkravyātsu
Voc.kravyātkravyādaukravyādaḥ



Monier-Williams Sanskrit-English Dictionary

  क्रव्याद् [ kravyād ] [ kravyād m. f. n. ( Lit. Pāṇ. 3-2 , 69) consuming flesh or corpses (as the fire of the funeral pile or Agni in one of his terrible forms) Lit. RV. x , 16 , 9 and 10 ; 87 , 5 Lit. VS. i , 17 Lit. AV. Lit. ŚBr. Lit. Kauś.

   (said of a Yātu-dhāna and other evil beings , imps , and goblins) Lit. RV.

   carnivorous Lit. Mn. Lit. Yājñ. Lit. MBh.

   [ kravyād m. ( [ t ] ) a carnivorous animal , beast of prey Lit. Kathās.

   N. of a Rakshas Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,