Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐषीक

ऐषीक /aiṣīka/ сделанный из тростника; тростниковый

Adj., m./n./f.

m.sg.du.pl.
Nom.aiṣīkaḥaiṣīkauaiṣīkāḥ
Gen.aiṣīkasyaaiṣīkayoḥaiṣīkāṇām
Dat.aiṣīkāyaaiṣīkābhyāmaiṣīkebhyaḥ
Instr.aiṣīkeṇaaiṣīkābhyāmaiṣīkaiḥ
Acc.aiṣīkamaiṣīkauaiṣīkān
Abl.aiṣīkātaiṣīkābhyāmaiṣīkebhyaḥ
Loc.aiṣīkeaiṣīkayoḥaiṣīkeṣu
Voc.aiṣīkaaiṣīkauaiṣīkāḥ


f.sg.du.pl.
Nom.aiṣīkāaiṣīkeaiṣīkāḥ
Gen.aiṣīkāyāḥaiṣīkayoḥaiṣīkāṇām
Dat.aiṣīkāyaiaiṣīkābhyāmaiṣīkābhyaḥ
Instr.aiṣīkayāaiṣīkābhyāmaiṣīkābhiḥ
Acc.aiṣīkāmaiṣīkeaiṣīkāḥ
Abl.aiṣīkāyāḥaiṣīkābhyāmaiṣīkābhyaḥ
Loc.aiṣīkāyāmaiṣīkayoḥaiṣīkāsu
Voc.aiṣīkeaiṣīkeaiṣīkāḥ


n.sg.du.pl.
Nom.aiṣīkamaiṣīkeaiṣīkāṇi
Gen.aiṣīkasyaaiṣīkayoḥaiṣīkāṇām
Dat.aiṣīkāyaaiṣīkābhyāmaiṣīkebhyaḥ
Instr.aiṣīkeṇaaiṣīkābhyāmaiṣīkaiḥ
Acc.aiṣīkamaiṣīkeaiṣīkāṇi
Abl.aiṣīkātaiṣīkābhyāmaiṣīkebhyaḥ
Loc.aiṣīkeaiṣīkayoḥaiṣīkeṣu
Voc.aiṣīkaaiṣīkeaiṣīkāṇi





Monier-Williams Sanskrit-English Dictionary

ऐषीक [ aiṣīka ] [ aiṣīka m. f. n. ( or [ aiṣika ] ) ( fr. [ iṣīkā ] ) , consisting of stalks Lit. KātyŚr.

made of reeds or cane (as a missile) Lit. MBh. Lit. R.

treating of missiles made of reeds

( [ aiṣikam parva N. of a section ( Adhyāyas 10-18 ) of the tenth book of the Mahābhārata)

[ aiṣīka m. pl. N. of a people Lit. VP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,