Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुवश

अनुवश /anuvaśa/
1. послушный
2. m. послушание; смирение

Adj., m./n./f.

m.sg.du.pl.
Nom.anuvaśaḥanuvaśauanuvaśāḥ
Gen.anuvaśasyaanuvaśayoḥanuvaśānām
Dat.anuvaśāyaanuvaśābhyāmanuvaśebhyaḥ
Instr.anuvaśenaanuvaśābhyāmanuvaśaiḥ
Acc.anuvaśamanuvaśauanuvaśān
Abl.anuvaśātanuvaśābhyāmanuvaśebhyaḥ
Loc.anuvaśeanuvaśayoḥanuvaśeṣu
Voc.anuvaśaanuvaśauanuvaśāḥ


f.sg.du.pl.
Nom.anuvaśāanuvaśeanuvaśāḥ
Gen.anuvaśāyāḥanuvaśayoḥanuvaśānām
Dat.anuvaśāyaianuvaśābhyāmanuvaśābhyaḥ
Instr.anuvaśayāanuvaśābhyāmanuvaśābhiḥ
Acc.anuvaśāmanuvaśeanuvaśāḥ
Abl.anuvaśāyāḥanuvaśābhyāmanuvaśābhyaḥ
Loc.anuvaśāyāmanuvaśayoḥanuvaśāsu
Voc.anuvaśeanuvaśeanuvaśāḥ


n.sg.du.pl.
Nom.anuvaśamanuvaśeanuvaśāni
Gen.anuvaśasyaanuvaśayoḥanuvaśānām
Dat.anuvaśāyaanuvaśābhyāmanuvaśebhyaḥ
Instr.anuvaśenaanuvaśābhyāmanuvaśaiḥ
Acc.anuvaśamanuvaśeanuvaśāni
Abl.anuvaśātanuvaśābhyāmanuvaśebhyaḥ
Loc.anuvaśeanuvaśayoḥanuvaśeṣu
Voc.anuvaśaanuvaśeanuvaśāni




существительное, м.р.

sg.du.pl.
Nom.anuvaśaḥanuvaśauanuvaśāḥ
Gen.anuvaśasyaanuvaśayoḥanuvaśānām
Dat.anuvaśāyaanuvaśābhyāmanuvaśebhyaḥ
Instr.anuvaśenaanuvaśābhyāmanuvaśaiḥ
Acc.anuvaśamanuvaśauanuvaśān
Abl.anuvaśātanuvaśābhyāmanuvaśebhyaḥ
Loc.anuvaśeanuvaśayoḥanuvaśeṣu
Voc.anuvaśaanuvaśauanuvaśāḥ



Monier-Williams Sanskrit-English Dictionary

अनुवश [ anuvaśa ] [ anu-vaśa ] m. obedience to the will of

[ anuvaśa m. f. n. obedient to the will of.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,