Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्यरेतस्

हिरण्यरेतस् /hiraṇya-retas/
1. bah. обладающий золотым зародышем
2. m. nom. pr. эпитет Агни; см. अग्नि

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇyaretāḥhiraṇyaretasauhiraṇyaretasaḥ
Gen.hiraṇyaretasaḥhiraṇyaretasoḥhiraṇyaretasām
Dat.hiraṇyaretasehiraṇyaretobhyāmhiraṇyaretobhyaḥ
Instr.hiraṇyaretasāhiraṇyaretobhyāmhiraṇyaretobhiḥ
Acc.hiraṇyaretasamhiraṇyaretasauhiraṇyaretasaḥ
Abl.hiraṇyaretasaḥhiraṇyaretobhyāmhiraṇyaretobhyaḥ
Loc.hiraṇyaretasihiraṇyaretasoḥhiraṇyaretaḥsu
Voc.hiraṇyaretaḥhiraṇyaretasauhiraṇyaretasaḥ


f.sg.du.pl.
Nom.hiraṇyaretasāhiraṇyaretasehiraṇyaretasāḥ
Gen.hiraṇyaretasāyāḥhiraṇyaretasayoḥhiraṇyaretasānām
Dat.hiraṇyaretasāyaihiraṇyaretasābhyāmhiraṇyaretasābhyaḥ
Instr.hiraṇyaretasayāhiraṇyaretasābhyāmhiraṇyaretasābhiḥ
Acc.hiraṇyaretasāmhiraṇyaretasehiraṇyaretasāḥ
Abl.hiraṇyaretasāyāḥhiraṇyaretasābhyāmhiraṇyaretasābhyaḥ
Loc.hiraṇyaretasāyāmhiraṇyaretasayoḥhiraṇyaretasāsu
Voc.hiraṇyaretasehiraṇyaretasehiraṇyaretasāḥ


n.sg.du.pl.
Nom.hiraṇyaretaḥhiraṇyaretasīhiraṇyaretāṃsi
Gen.hiraṇyaretasaḥhiraṇyaretasoḥhiraṇyaretasām
Dat.hiraṇyaretasehiraṇyaretobhyāmhiraṇyaretobhyaḥ
Instr.hiraṇyaretasāhiraṇyaretobhyāmhiraṇyaretobhiḥ
Acc.hiraṇyaretaḥhiraṇyaretasīhiraṇyaretāṃsi
Abl.hiraṇyaretasaḥhiraṇyaretobhyāmhiraṇyaretobhyaḥ
Loc.hiraṇyaretasihiraṇyaretasoḥhiraṇyaretaḥsu
Voc.hiraṇyaretaḥhiraṇyaretasīhiraṇyaretāṃsi




существительное, м.р.

sg.du.pl.
Nom.hiraṇyaretāḥhiraṇyaretasauhiraṇyaretasaḥ
Gen.hiraṇyaretasaḥhiraṇyaretasoḥhiraṇyaretasām
Dat.hiraṇyaretasehiraṇyaretobhyāmhiraṇyaretobhyaḥ
Instr.hiraṇyaretasāhiraṇyaretobhyāmhiraṇyaretobhiḥ
Acc.hiraṇyaretasamhiraṇyaretasauhiraṇyaretasaḥ
Abl.hiraṇyaretasaḥhiraṇyaretobhyāmhiraṇyaretobhyaḥ
Loc.hiraṇyaretasihiraṇyaretasoḥhiraṇyaretaḥsu
Voc.hiraṇyaretaḥhiraṇyaretasauhiraṇyaretasaḥ



Monier-Williams Sanskrit-English Dictionary

---

  हिरण्यरेतस् [ hiraṇyaretas ] [ hiraṇya-retas ] m. f. n. having golden seed

   [ hiraṇyaretas ] m. N. of Agni or fire Lit. MBh. Lit. Kāv.

   of the sun Lit. L.

   of Śiva Lit. ib.

   of one of the 12 Ādityas Lit. RāmatUp.

   of various men Lit. BhP. Lit. Cat.

   a kind of plant (= [ citraka ] ) Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,