Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रागुत्तर

प्रागुत्तर /prāguttara/ северо-восточный

Adj., m./n./f.

m.sg.du.pl.
Nom.prāguttaraḥprāguttarauprāguttarāḥ
Gen.prāguttarasyaprāguttarayoḥprāguttarāṇām
Dat.prāguttarāyaprāguttarābhyāmprāguttarebhyaḥ
Instr.prāguttareṇaprāguttarābhyāmprāguttaraiḥ
Acc.prāguttaramprāguttarauprāguttarān
Abl.prāguttarātprāguttarābhyāmprāguttarebhyaḥ
Loc.prāguttareprāguttarayoḥprāguttareṣu
Voc.prāguttaraprāguttarauprāguttarāḥ


f.sg.du.pl.
Nom.prāguttarāprāguttareprāguttarāḥ
Gen.prāguttarāyāḥprāguttarayoḥprāguttarāṇām
Dat.prāguttarāyaiprāguttarābhyāmprāguttarābhyaḥ
Instr.prāguttarayāprāguttarābhyāmprāguttarābhiḥ
Acc.prāguttarāmprāguttareprāguttarāḥ
Abl.prāguttarāyāḥprāguttarābhyāmprāguttarābhyaḥ
Loc.prāguttarāyāmprāguttarayoḥprāguttarāsu
Voc.prāguttareprāguttareprāguttarāḥ


n.sg.du.pl.
Nom.prāguttaramprāguttareprāguttarāṇi
Gen.prāguttarasyaprāguttarayoḥprāguttarāṇām
Dat.prāguttarāyaprāguttarābhyāmprāguttarebhyaḥ
Instr.prāguttareṇaprāguttarābhyāmprāguttaraiḥ
Acc.prāguttaramprāguttareprāguttarāṇi
Abl.prāguttarātprāguttarābhyāmprāguttarebhyaḥ
Loc.prāguttareprāguttarayoḥprāguttareṣu
Voc.prāguttaraprāguttareprāguttarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  प्रागुत्तर [ prāguttara ] [ prāg-uttara ] m. f. n. north-eastern Lit. MBh. Lit. Hariv. Lit. R.

   [ prāguttarā ] f. ( with or scil. [ diś ] ) the north-east Lit. MBh. Lit. R.

   [ prāguttareṇa ] ind. north-eastwards , to the north-east of ( with abl. or gen.) ( Lit. MBh. )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,