Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुचक्षस्

सुचक्षस् /su-cakṣas/ bah. имеющий острое зрение

Adj., m./n./f.

m.sg.du.pl.
Nom.sucakṣāḥsucakṣasausucakṣasaḥ
Gen.sucakṣasaḥsucakṣasoḥsucakṣasām
Dat.sucakṣasesucakṣobhyāmsucakṣobhyaḥ
Instr.sucakṣasāsucakṣobhyāmsucakṣobhiḥ
Acc.sucakṣasamsucakṣasausucakṣasaḥ
Abl.sucakṣasaḥsucakṣobhyāmsucakṣobhyaḥ
Loc.sucakṣasisucakṣasoḥsucakṣaḥsu
Voc.sucakṣaḥsucakṣasausucakṣasaḥ


f.sg.du.pl.
Nom.sucakṣasāsucakṣasesucakṣasāḥ
Gen.sucakṣasāyāḥsucakṣasayoḥsucakṣasānām
Dat.sucakṣasāyaisucakṣasābhyāmsucakṣasābhyaḥ
Instr.sucakṣasayāsucakṣasābhyāmsucakṣasābhiḥ
Acc.sucakṣasāmsucakṣasesucakṣasāḥ
Abl.sucakṣasāyāḥsucakṣasābhyāmsucakṣasābhyaḥ
Loc.sucakṣasāyāmsucakṣasayoḥsucakṣasāsu
Voc.sucakṣasesucakṣasesucakṣasāḥ


n.sg.du.pl.
Nom.sucakṣaḥsucakṣasīsucakṣāṃsi
Gen.sucakṣasaḥsucakṣasoḥsucakṣasām
Dat.sucakṣasesucakṣobhyāmsucakṣobhyaḥ
Instr.sucakṣasāsucakṣobhyāmsucakṣobhiḥ
Acc.sucakṣaḥsucakṣasīsucakṣāṃsi
Abl.sucakṣasaḥsucakṣobhyāmsucakṣobhyaḥ
Loc.sucakṣasisucakṣasoḥsucakṣaḥsu
Voc.sucakṣaḥsucakṣasīsucakṣāṃsi





Monier-Williams Sanskrit-English Dictionary

---

  सुचक्षस् [ sucakṣas ] [ su-cákṣas ] m. f. n. having good eyes , seeing well Lit. RV. Lit. ĀśvGṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,