Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नीलभ

नीलभ /nīla-bha/ m.
1) месяц, луна
2) облако

существительное, м.р.

sg.du.pl.
Nom.nīlabhaḥnīlabhaunīlabhāḥ
Gen.nīlabhasyanīlabhayoḥnīlabhānām
Dat.nīlabhāyanīlabhābhyāmnīlabhebhyaḥ
Instr.nīlabhenanīlabhābhyāmnīlabhaiḥ
Acc.nīlabhamnīlabhaunīlabhān
Abl.nīlabhātnīlabhābhyāmnīlabhebhyaḥ
Loc.nīlabhenīlabhayoḥnīlabheṣu
Voc.nīlabhanīlabhaunīlabhāḥ



Monier-Williams Sanskrit-English Dictionary
---

  नीलभ [ nīlabha ] [ nī́la-bha ] m. " of bluish or dim appearance " , the moon Lit. L.

   a cloud Lit. L.

   a bee Lit. L. ( cf. [ nīlābha ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,