Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्ग्य

वर्ग्य /vargya/
1. см. वर्गस्थ ;
2. m. тот, кто принадлежит к одной группе или варге

Adj., m./n./f.

m.sg.du.pl.
Nom.vargyaḥvargyauvargyāḥ
Gen.vargyasyavargyayoḥvargyāṇām
Dat.vargyāyavargyābhyāmvargyebhyaḥ
Instr.vargyeṇavargyābhyāmvargyaiḥ
Acc.vargyamvargyauvargyān
Abl.vargyātvargyābhyāmvargyebhyaḥ
Loc.vargyevargyayoḥvargyeṣu
Voc.vargyavargyauvargyāḥ


f.sg.du.pl.
Nom.vargyāvargyevargyāḥ
Gen.vargyāyāḥvargyayoḥvargyāṇām
Dat.vargyāyaivargyābhyāmvargyābhyaḥ
Instr.vargyayāvargyābhyāmvargyābhiḥ
Acc.vargyāmvargyevargyāḥ
Abl.vargyāyāḥvargyābhyāmvargyābhyaḥ
Loc.vargyāyāmvargyayoḥvargyāsu
Voc.vargyevargyevargyāḥ


n.sg.du.pl.
Nom.vargyamvargyevargyāṇi
Gen.vargyasyavargyayoḥvargyāṇām
Dat.vargyāyavargyābhyāmvargyebhyaḥ
Instr.vargyeṇavargyābhyāmvargyaiḥ
Acc.vargyamvargyevargyāṇi
Abl.vargyātvargyābhyāmvargyebhyaḥ
Loc.vargyevargyayoḥvargyeṣu
Voc.vargyavargyevargyāṇi




существительное, м.р.

sg.du.pl.
Nom.vargyaḥvargyauvargyāḥ
Gen.vargyasyavargyayoḥvargyāṇām
Dat.vargyāyavargyābhyāmvargyebhyaḥ
Instr.vargyeṇavargyābhyāmvargyaiḥ
Acc.vargyamvargyauvargyān
Abl.vargyātvargyābhyāmvargyebhyaḥ
Loc.vargyevargyayoḥvargyeṣu
Voc.vargyavargyauvargyāḥ



Monier-Williams Sanskrit-English Dictionary

---

 वर्ग्य [ vargya ] [ vargya ] m. f. n. (ifc.) id. Lit. Pāṇ. 4-3 , 54 ( cf. [ mad-v ] )

  [ vargya ] m. a member of a society , colleague Lit. Mālatīm.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,