Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महापङ्क

महापङ्क /mahā-paṅka/ m., n. непролазная грязь

существительное, м.р.

sg.du.pl.
Nom.mahāpaṅkaḥmahāpaṅkaumahāpaṅkāḥ
Gen.mahāpaṅkasyamahāpaṅkayoḥmahāpaṅkānām
Dat.mahāpaṅkāyamahāpaṅkābhyāmmahāpaṅkebhyaḥ
Instr.mahāpaṅkenamahāpaṅkābhyāmmahāpaṅkaiḥ
Acc.mahāpaṅkammahāpaṅkaumahāpaṅkān
Abl.mahāpaṅkātmahāpaṅkābhyāmmahāpaṅkebhyaḥ
Loc.mahāpaṅkemahāpaṅkayoḥmahāpaṅkeṣu
Voc.mahāpaṅkamahāpaṅkaumahāpaṅkāḥ



Monier-Williams Sanskrit-English Dictionary

  महापङ्क [ mahāpaṅka ] [ mahā́-paṅka ] m. or n. (?) deep mire Lit. Hit.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,