Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पिष्टमय

पिष्टमय /piṣṭamaya/ сделанный из муки, мучной

Adj., m./n./f.

m.sg.du.pl.
Nom.piṣṭamayaḥpiṣṭamayaupiṣṭamayāḥ
Gen.piṣṭamayasyapiṣṭamayayoḥpiṣṭamayānām
Dat.piṣṭamayāyapiṣṭamayābhyāmpiṣṭamayebhyaḥ
Instr.piṣṭamayenapiṣṭamayābhyāmpiṣṭamayaiḥ
Acc.piṣṭamayampiṣṭamayaupiṣṭamayān
Abl.piṣṭamayātpiṣṭamayābhyāmpiṣṭamayebhyaḥ
Loc.piṣṭamayepiṣṭamayayoḥpiṣṭamayeṣu
Voc.piṣṭamayapiṣṭamayaupiṣṭamayāḥ


f.sg.du.pl.
Nom.piṣṭamayīpiṣṭamayyaupiṣṭamayyaḥ
Gen.piṣṭamayyāḥpiṣṭamayyoḥpiṣṭamayīnām
Dat.piṣṭamayyaipiṣṭamayībhyāmpiṣṭamayībhyaḥ
Instr.piṣṭamayyāpiṣṭamayībhyāmpiṣṭamayībhiḥ
Acc.piṣṭamayīmpiṣṭamayyaupiṣṭamayīḥ
Abl.piṣṭamayyāḥpiṣṭamayībhyāmpiṣṭamayībhyaḥ
Loc.piṣṭamayyāmpiṣṭamayyoḥpiṣṭamayīṣu
Voc.piṣṭamayipiṣṭamayyaupiṣṭamayyaḥ


n.sg.du.pl.
Nom.piṣṭamayampiṣṭamayepiṣṭamayāni
Gen.piṣṭamayasyapiṣṭamayayoḥpiṣṭamayānām
Dat.piṣṭamayāyapiṣṭamayābhyāmpiṣṭamayebhyaḥ
Instr.piṣṭamayenapiṣṭamayābhyāmpiṣṭamayaiḥ
Acc.piṣṭamayampiṣṭamayepiṣṭamayāni
Abl.piṣṭamayātpiṣṭamayābhyāmpiṣṭamayebhyaḥ
Loc.piṣṭamayepiṣṭamayayoḥpiṣṭamayeṣu
Voc.piṣṭamayapiṣṭamayepiṣṭamayāni





Monier-Williams Sanskrit-English Dictionary

---

  पिष्टमय [ piṣṭamaya ] [ piṣṭá-maya ] m. f. n. made of or mixed with flour Lit. SāmavBr. Lit. MBh.

   [ piṣṭamaya ] n. ( with [ jala ] ) water sprinkled with flour Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,