Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदन्त

अदन्त /adanta/ грам. оканчивающийся на «а»

Adj., m./n./f.

m.sg.du.pl.
Nom.adantaḥadantauadantāḥ
Gen.adantasyaadantayoḥadantānām
Dat.adantāyaadantābhyāmadantebhyaḥ
Instr.adantenaadantābhyāmadantaiḥ
Acc.adantamadantauadantān
Abl.adantātadantābhyāmadantebhyaḥ
Loc.adanteadantayoḥadanteṣu
Voc.adantaadantauadantāḥ


f.sg.du.pl.
Nom.adantāadanteadantāḥ
Gen.adantāyāḥadantayoḥadantānām
Dat.adantāyaiadantābhyāmadantābhyaḥ
Instr.adantayāadantābhyāmadantābhiḥ
Acc.adantāmadanteadantāḥ
Abl.adantāyāḥadantābhyāmadantābhyaḥ
Loc.adantāyāmadantayoḥadantāsu
Voc.adanteadanteadantāḥ


n.sg.du.pl.
Nom.adantamadanteadantāni
Gen.adantasyaadantayoḥadantānām
Dat.adantāyaadantābhyāmadantebhyaḥ
Instr.adantenaadantābhyāmadantaiḥ
Acc.adantamadanteadantāni
Abl.adantātadantābhyāmadantebhyaḥ
Loc.adanteadantayoḥadanteṣu
Voc.adantaadanteadantāni





Monier-Williams Sanskrit-English Dictionary
अदन्त [ adanta ] [ ad-anta ]2 m. f. n. ( in Gr.) ending in [ at ] i.e. in the short inherent vowel [ a ] .





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,