Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अबद्ध

अबद्ध /abaddha/
1) несвязанный, независимый
2) бессмысленный

Adj., m./n./f.

m.sg.du.pl.
Nom.abaddhaḥabaddhauabaddhāḥ
Gen.abaddhasyaabaddhayoḥabaddhānām
Dat.abaddhāyaabaddhābhyāmabaddhebhyaḥ
Instr.abaddhenaabaddhābhyāmabaddhaiḥ
Acc.abaddhamabaddhauabaddhān
Abl.abaddhātabaddhābhyāmabaddhebhyaḥ
Loc.abaddheabaddhayoḥabaddheṣu
Voc.abaddhaabaddhauabaddhāḥ


f.sg.du.pl.
Nom.abaddhāabaddheabaddhāḥ
Gen.abaddhāyāḥabaddhayoḥabaddhānām
Dat.abaddhāyaiabaddhābhyāmabaddhābhyaḥ
Instr.abaddhayāabaddhābhyāmabaddhābhiḥ
Acc.abaddhāmabaddheabaddhāḥ
Abl.abaddhāyāḥabaddhābhyāmabaddhābhyaḥ
Loc.abaddhāyāmabaddhayoḥabaddhāsu
Voc.abaddheabaddheabaddhāḥ


n.sg.du.pl.
Nom.abaddhamabaddheabaddhāni
Gen.abaddhasyaabaddhayoḥabaddhānām
Dat.abaddhāyaabaddhābhyāmabaddhebhyaḥ
Instr.abaddhenaabaddhābhyāmabaddhaiḥ
Acc.abaddhamabaddheabaddhāni
Abl.abaddhātabaddhābhyāmabaddhebhyaḥ
Loc.abaddheabaddhayoḥabaddheṣu
Voc.abaddhaabaddheabaddhāni





Monier-Williams Sanskrit-English Dictionary

अबद्ध [ abaddha ] [ á-baddha ] m. f. n. unbound , unrestrained , at liberty Lit. TS.

unmeaning , nonsensical Lit. N.

not yet appeared or visible, Lit. Ragh. xviii, 47.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,