Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जानराज्य

जानराज्य /jānarājya/ n. господство, верховная власть

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.jānarājyamjānarājyejānarājyāni
Gen.jānarājyasyajānarājyayoḥjānarājyānām
Dat.jānarājyāyajānarājyābhyāmjānarājyebhyaḥ
Instr.jānarājyenajānarājyābhyāmjānarājyaiḥ
Acc.jānarājyamjānarājyejānarājyāni
Abl.jānarājyātjānarājyābhyāmjānarājyebhyaḥ
Loc.jānarājyejānarājyayoḥjānarājyeṣu
Voc.jānarājyajānarājyejānarājyāni



Monier-Williams Sanskrit-English Dictionary

---

  जानराज्य [ jānarājya ] [ jā́narājya ] n. ( fr. [ jana-rā́jan ] ) sovereignty Lit. VS. ix , 40 Lit. MaitrS. ii , 6 , 6.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,