Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पार्श्वस्थ

पार्श्वस्थ /pārśvastha/ стоящий рядом

Adj., m./n./f.

m.sg.du.pl.
Nom.pārśvasthaḥpārśvasthaupārśvasthāḥ
Gen.pārśvasthasyapārśvasthayoḥpārśvasthānām
Dat.pārśvasthāyapārśvasthābhyāmpārśvasthebhyaḥ
Instr.pārśvasthenapārśvasthābhyāmpārśvasthaiḥ
Acc.pārśvasthampārśvasthaupārśvasthān
Abl.pārśvasthātpārśvasthābhyāmpārśvasthebhyaḥ
Loc.pārśvasthepārśvasthayoḥpārśvastheṣu
Voc.pārśvasthapārśvasthaupārśvasthāḥ


f.sg.du.pl.
Nom.pārśvasthāpārśvasthepārśvasthāḥ
Gen.pārśvasthāyāḥpārśvasthayoḥpārśvasthānām
Dat.pārśvasthāyaipārśvasthābhyāmpārśvasthābhyaḥ
Instr.pārśvasthayāpārśvasthābhyāmpārśvasthābhiḥ
Acc.pārśvasthāmpārśvasthepārśvasthāḥ
Abl.pārśvasthāyāḥpārśvasthābhyāmpārśvasthābhyaḥ
Loc.pārśvasthāyāmpārśvasthayoḥpārśvasthāsu
Voc.pārśvasthepārśvasthepārśvasthāḥ


n.sg.du.pl.
Nom.pārśvasthampārśvasthepārśvasthāni
Gen.pārśvasthasyapārśvasthayoḥpārśvasthānām
Dat.pārśvasthāyapārśvasthābhyāmpārśvasthebhyaḥ
Instr.pārśvasthenapārśvasthābhyāmpārśvasthaiḥ
Acc.pārśvasthampārśvasthepārśvasthāni
Abl.pārśvasthātpārśvasthābhyāmpārśvasthebhyaḥ
Loc.pārśvasthepārśvasthayoḥpārśvastheṣu
Voc.pārśvasthapārśvasthepārśvasthāni





Monier-Williams Sanskrit-English Dictionary

---

  पार्श्वस्थ [ pārśvastha ] [ pārśvá-stha ] m. f. n. standing at the side , being near or close to , adjacent , proximate Lit. MBh. Lit. Kāv.

   [ pārśvastha ] m. an associate , companion

   (esp.) a stage manager's assistant (said to serve as a sort of chorus , sometimes an actor in the prelude who explains the plot) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,