Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेदाभ्यास

वेदाभ्यास /vedābhyāsa/ (/veda + abhyāsa/) m. постепенное повторение или изучение Вед

существительное, м.р.

sg.du.pl.
Nom.vedābhyāsaḥvedābhyāsauvedābhyāsāḥ
Gen.vedābhyāsasyavedābhyāsayoḥvedābhyāsānām
Dat.vedābhyāsāyavedābhyāsābhyāmvedābhyāsebhyaḥ
Instr.vedābhyāsenavedābhyāsābhyāmvedābhyāsaiḥ
Acc.vedābhyāsamvedābhyāsauvedābhyāsān
Abl.vedābhyāsātvedābhyāsābhyāmvedābhyāsebhyaḥ
Loc.vedābhyāsevedābhyāsayoḥvedābhyāseṣu
Voc.vedābhyāsavedābhyāsauvedābhyāsāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वेदाभ्यास [ vedābhyāsa ] [ vedābhyāsa ] m. constant repetition of the Veda Lit. Mn. ii , 166

   the repetition of the mystical syllable Om Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,