Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आश्रयिन्

आश्रयिन् /āśrayin/
1) прислоняющийся к чему-л.
2) живущий, проживающий
3) относящийся к ( —о )

Adj., m./n./f.

m.sg.du.pl.
Nom.āśrayīāśrayiṇauāśrayiṇaḥ
Gen.āśrayiṇaḥāśrayiṇoḥāśrayiṇām
Dat.āśrayiṇeāśrayibhyāmāśrayibhyaḥ
Instr.āśrayiṇāāśrayibhyāmāśrayibhiḥ
Acc.āśrayiṇamāśrayiṇauāśrayiṇaḥ
Abl.āśrayiṇaḥāśrayibhyāmāśrayibhyaḥ
Loc.āśrayiṇiāśrayiṇoḥāśrayiṣu
Voc.āśrayināśrayiṇauāśrayiṇaḥ


f.sg.du.pl.
Nom.āśrayinīāśrayinyauāśrayinyaḥ
Gen.āśrayinyāḥāśrayinyoḥāśrayinīnām
Dat.āśrayinyaiāśrayinībhyāmāśrayinībhyaḥ
Instr.āśrayinyāāśrayinībhyāmāśrayinībhiḥ
Acc.āśrayinīmāśrayinyauāśrayinīḥ
Abl.āśrayinyāḥāśrayinībhyāmāśrayinībhyaḥ
Loc.āśrayinyāmāśrayinyoḥāśrayinīṣu
Voc.āśrayiniāśrayinyauāśrayinyaḥ


n.sg.du.pl.
Nom.āśrayiāśrayiṇīāśrayīṇi
Gen.āśrayiṇaḥāśrayiṇoḥāśrayiṇām
Dat.āśrayiṇeāśrayibhyāmāśrayibhyaḥ
Instr.āśrayiṇāāśrayibhyāmāśrayibhiḥ
Acc.āśrayiāśrayiṇīāśrayīṇi
Abl.āśrayiṇaḥāśrayibhyāmāśrayibhyaḥ
Loc.āśrayiṇiāśrayiṇoḥāśrayiṣu
Voc.āśrayin, āśrayiāśrayiṇīāśrayīṇi





Monier-Williams Sanskrit-English Dictionary

 आश्रयिन् [ āśrayin ] [ āśrayin m. f. n. joining , attaching one's self to

  following Lit. Suśr. Lit. Jaim.

  dwelling in , resting on , inhabiting Lit. Ragh. Lit. Śak. Lit. Ratnāv. Lit. Sāh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,