Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूनृत

सूनृत /sū-nta/
1.
1) радостный, весёлый
2) любезный
3) милый, приятный
2. n.
1) блаженство
2) ликование

Adj., m./n./f.

m.sg.du.pl.
Nom.sūnṛtaḥsūnṛtausūnṛtāḥ
Gen.sūnṛtasyasūnṛtayoḥsūnṛtānām
Dat.sūnṛtāyasūnṛtābhyāmsūnṛtebhyaḥ
Instr.sūnṛtenasūnṛtābhyāmsūnṛtaiḥ
Acc.sūnṛtamsūnṛtausūnṛtān
Abl.sūnṛtātsūnṛtābhyāmsūnṛtebhyaḥ
Loc.sūnṛtesūnṛtayoḥsūnṛteṣu
Voc.sūnṛtasūnṛtausūnṛtāḥ


f.sg.du.pl.
Nom.sūnṛtāsūnṛtesūnṛtāḥ
Gen.sūnṛtāyāḥsūnṛtayoḥsūnṛtānām
Dat.sūnṛtāyaisūnṛtābhyāmsūnṛtābhyaḥ
Instr.sūnṛtayāsūnṛtābhyāmsūnṛtābhiḥ
Acc.sūnṛtāmsūnṛtesūnṛtāḥ
Abl.sūnṛtāyāḥsūnṛtābhyāmsūnṛtābhyaḥ
Loc.sūnṛtāyāmsūnṛtayoḥsūnṛtāsu
Voc.sūnṛtesūnṛtesūnṛtāḥ


n.sg.du.pl.
Nom.sūnṛtamsūnṛtesūnṛtāni
Gen.sūnṛtasyasūnṛtayoḥsūnṛtānām
Dat.sūnṛtāyasūnṛtābhyāmsūnṛtebhyaḥ
Instr.sūnṛtenasūnṛtābhyāmsūnṛtaiḥ
Acc.sūnṛtamsūnṛtesūnṛtāni
Abl.sūnṛtātsūnṛtābhyāmsūnṛtebhyaḥ
Loc.sūnṛtesūnṛtayoḥsūnṛteṣu
Voc.sūnṛtasūnṛtesūnṛtāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sūnṛtamsūnṛtesūnṛtāni
Gen.sūnṛtasyasūnṛtayoḥsūnṛtānām
Dat.sūnṛtāyasūnṛtābhyāmsūnṛtebhyaḥ
Instr.sūnṛtenasūnṛtābhyāmsūnṛtaiḥ
Acc.sūnṛtamsūnṛtesūnṛtāni
Abl.sūnṛtātsūnṛtābhyāmsūnṛtebhyaḥ
Loc.sūnṛtesūnṛtayoḥsūnṛteṣu
Voc.sūnṛtasūnṛtesūnṛtāni



Monier-Williams Sanskrit-English Dictionary
---

 सूनृत [ sūnṛta ] [ sū-nṛ́ta ] m. f. n. joyful , glad Lit. RV.

  friendly , kind Lit. Mn. iii , 150 Lit. MBh.

  pleasant and true ( in this sense supposed to be fr. 5. [ su ] + [ ṛta ] ) Lit. Yājñ. Lit. MBh.

  [ sūnṛtā ] f. see below

  [ sūnṛta ] n. joy , gladness , delight Lit. RV. Lit. AV.

  (with Jainas) pleasant and true speech (one of the five qualities belonging to right conduct) Lit. Sarvad.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,