Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रकाशन

प्रकाशन /prakāśana/
1. освещающий
2. n.
1) освещение
2) откровение

Adj., m./n./f.

m.sg.du.pl.
Nom.prakāśanaḥprakāśanauprakāśanāḥ
Gen.prakāśanasyaprakāśanayoḥprakāśanānām
Dat.prakāśanāyaprakāśanābhyāmprakāśanebhyaḥ
Instr.prakāśanenaprakāśanābhyāmprakāśanaiḥ
Acc.prakāśanamprakāśanauprakāśanān
Abl.prakāśanātprakāśanābhyāmprakāśanebhyaḥ
Loc.prakāśaneprakāśanayoḥprakāśaneṣu
Voc.prakāśanaprakāśanauprakāśanāḥ


f.sg.du.pl.
Nom.prakāśanāprakāśaneprakāśanāḥ
Gen.prakāśanāyāḥprakāśanayoḥprakāśanānām
Dat.prakāśanāyaiprakāśanābhyāmprakāśanābhyaḥ
Instr.prakāśanayāprakāśanābhyāmprakāśanābhiḥ
Acc.prakāśanāmprakāśaneprakāśanāḥ
Abl.prakāśanāyāḥprakāśanābhyāmprakāśanābhyaḥ
Loc.prakāśanāyāmprakāśanayoḥprakāśanāsu
Voc.prakāśaneprakāśaneprakāśanāḥ


n.sg.du.pl.
Nom.prakāśanamprakāśaneprakāśanāni
Gen.prakāśanasyaprakāśanayoḥprakāśanānām
Dat.prakāśanāyaprakāśanābhyāmprakāśanebhyaḥ
Instr.prakāśanenaprakāśanābhyāmprakāśanaiḥ
Acc.prakāśanamprakāśaneprakāśanāni
Abl.prakāśanātprakāśanābhyāmprakāśanebhyaḥ
Loc.prakāśaneprakāśanayoḥprakāśaneṣu
Voc.prakāśanaprakāśaneprakāśanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prakāśanamprakāśaneprakāśanāni
Gen.prakāśanasyaprakāśanayoḥprakāśanānām
Dat.prakāśanāyaprakāśanābhyāmprakāśanebhyaḥ
Instr.prakāśanenaprakāśanābhyāmprakāśanaiḥ
Acc.prakāśanamprakāśaneprakāśanāni
Abl.prakāśanātprakāśanābhyāmprakāśanebhyaḥ
Loc.prakāśaneprakāśanayoḥprakāśaneṣu
Voc.prakāśanaprakāśaneprakāśanāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रकाशन [ prakāśana ] [ pra-kāśana ] m. f. n. illuminating , giving light Lit. RāmatUp. Lit. MBh.

   [ prakāśanā ] f. teaching Lit. L.

   [ prakāśana ] n. illuminating , giving light

   causing to appear , displaying , bringing to light , publicly showing or manifesting Lit. Nir. Lit. MBh. Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,