Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चतुर्वय

चतुर्वय /caturvaya/ четырёхкратный

Adj., m./n./f.

m.sg.du.pl.
Nom.caturvayaḥcaturvayaucaturvayāḥ
Gen.caturvayasyacaturvayayoḥcaturvayāṇām
Dat.caturvayāyacaturvayābhyāmcaturvayebhyaḥ
Instr.caturvayeṇacaturvayābhyāmcaturvayaiḥ
Acc.caturvayamcaturvayaucaturvayān
Abl.caturvayātcaturvayābhyāmcaturvayebhyaḥ
Loc.caturvayecaturvayayoḥcaturvayeṣu
Voc.caturvayacaturvayaucaturvayāḥ


f.sg.du.pl.
Nom.caturvayācaturvayecaturvayāḥ
Gen.caturvayāyāḥcaturvayayoḥcaturvayāṇām
Dat.caturvayāyaicaturvayābhyāmcaturvayābhyaḥ
Instr.caturvayayācaturvayābhyāmcaturvayābhiḥ
Acc.caturvayāmcaturvayecaturvayāḥ
Abl.caturvayāyāḥcaturvayābhyāmcaturvayābhyaḥ
Loc.caturvayāyāmcaturvayayoḥcaturvayāsu
Voc.caturvayecaturvayecaturvayāḥ


n.sg.du.pl.
Nom.caturvayamcaturvayecaturvayāṇi
Gen.caturvayasyacaturvayayoḥcaturvayāṇām
Dat.caturvayāyacaturvayābhyāmcaturvayebhyaḥ
Instr.caturvayeṇacaturvayābhyāmcaturvayaiḥ
Acc.caturvayamcaturvayecaturvayāṇi
Abl.caturvayātcaturvayābhyāmcaturvayebhyaḥ
Loc.caturvayecaturvayayoḥcaturvayeṣu
Voc.caturvayacaturvayecaturvayāṇi





Monier-Williams Sanskrit-English Dictionary
---

  चतुर्वय [ caturvaya ] [ catur-vaya ] ( [ cát ] ) m. f. n. fourfold Lit. RV. i , 110 , 3 ; iv , 36 , 4.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,