Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मथन

मथन /mathana/
1.
1) натирающий; трущий
2) повреждающий
3) уничтожающий
2. n.
1) натирание; трение
2) уничтожение
3) помеха

Adj., m./n./f.

m.sg.du.pl.
Nom.mathanaḥmathanaumathanāḥ
Gen.mathanasyamathanayoḥmathanānām
Dat.mathanāyamathanābhyāmmathanebhyaḥ
Instr.mathanenamathanābhyāmmathanaiḥ
Acc.mathanammathanaumathanān
Abl.mathanātmathanābhyāmmathanebhyaḥ
Loc.mathanemathanayoḥmathaneṣu
Voc.mathanamathanaumathanāḥ


f.sg.du.pl.
Nom.mathanīmathanyaumathanyaḥ
Gen.mathanyāḥmathanyoḥmathanīnām
Dat.mathanyaimathanībhyāmmathanībhyaḥ
Instr.mathanyāmathanībhyāmmathanībhiḥ
Acc.mathanīmmathanyaumathanīḥ
Abl.mathanyāḥmathanībhyāmmathanībhyaḥ
Loc.mathanyāmmathanyoḥmathanīṣu
Voc.mathanimathanyaumathanyaḥ


n.sg.du.pl.
Nom.mathanammathanemathanāni
Gen.mathanasyamathanayoḥmathanānām
Dat.mathanāyamathanābhyāmmathanebhyaḥ
Instr.mathanenamathanābhyāmmathanaiḥ
Acc.mathanammathanemathanāni
Abl.mathanātmathanābhyāmmathanebhyaḥ
Loc.mathanemathanayoḥmathaneṣu
Voc.mathanamathanemathanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mathanammathanemathanāni
Gen.mathanasyamathanayoḥmathanānām
Dat.mathanāyamathanābhyāmmathanebhyaḥ
Instr.mathanenamathanābhyāmmathanaiḥ
Acc.mathanammathanemathanāni
Abl.mathanātmathanābhyāmmathanebhyaḥ
Loc.mathanemathanayoḥmathaneṣu
Voc.mathanamathanemathanāni



Monier-Williams Sanskrit-English Dictionary

---

 मथन [ mathana ] [ mathana ] m. f. n. rubbing , stirring , shaking , harassing , destroying ( with gen. or ifc.) Lit. MBh. Lit. R.

  [ mathana ] m. Premna Spinosa (the wood of which is used to produce fire by attrition) Lit. L.

  n. the act of rubbing , friction Lit. BhP.

  stirring or whirling round , churning or producing by churning Lit. MBh. Lit. R. Lit. Pur.

  hurting , annoying , injury , destruction Lit. R. Lit. Ratnâv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,