Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यात

यात /yāta/
1.
1) ушедший; бежавший
2) пришедший
3) случившийся
2. n.
1) ход
2) путь
3) поездка

Adj., m./n./f.

m.sg.du.pl.
Nom.yātaḥyātauyātāḥ
Gen.yātasyayātayoḥyātānām
Dat.yātāyayātābhyāmyātebhyaḥ
Instr.yātenayātābhyāmyātaiḥ
Acc.yātamyātauyātān
Abl.yātātyātābhyāmyātebhyaḥ
Loc.yāteyātayoḥyāteṣu
Voc.yātayātauyātāḥ


f.sg.du.pl.
Nom.yātāyāteyātāḥ
Gen.yātāyāḥyātayoḥyātānām
Dat.yātāyaiyātābhyāmyātābhyaḥ
Instr.yātayāyātābhyāmyātābhiḥ
Acc.yātāmyāteyātāḥ
Abl.yātāyāḥyātābhyāmyātābhyaḥ
Loc.yātāyāmyātayoḥyātāsu
Voc.yāteyāteyātāḥ


n.sg.du.pl.
Nom.yātamyāteyātāni
Gen.yātasyayātayoḥyātānām
Dat.yātāyayātābhyāmyātebhyaḥ
Instr.yātenayātābhyāmyātaiḥ
Acc.yātamyāteyātāni
Abl.yātātyātābhyāmyātebhyaḥ
Loc.yāteyātayoḥyāteṣu
Voc.yātayāteyātāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.yātamyāteyātāni
Gen.yātasyayātayoḥyātānām
Dat.yātāyayātābhyāmyātebhyaḥ
Instr.yātenayātābhyāmyātaiḥ
Acc.yātamyāteyātāni
Abl.yātātyātābhyāmyātebhyaḥ
Loc.yāteyātayoḥyāteṣu
Voc.yātayāteyātāni



Monier-Williams Sanskrit-English Dictionary
---

 यात [ yāta ] [ yātá ] m. f. n. gone , proceeded , marched ( n. also impers.) Lit. RV.

  gone away , fled , escaped Lit. MBh. Lit. Kāv.

  passed by , elapsed Lit. Hariv. Lit. Var.

  entered upon , pursued (as a path) Lit. R.

  gone to , come or fallen into (acc. loc. , or comp.) Lit. Mn. Lit. MBh.

  situated (as a heavenly body) Lit. VarBṛS.

  become , turned out ( [ kva tad yātam ] , what has become of this?) Lit. Hariv.

  known , understood Lit. Pat.

  [ yāta ] n. motion , progress , gait , course , drive Lit. RV.

  the place where a person has gone Lit. Pāṇ. 2-3 , 68 Sch.

  the past time (opp. to [ an-āgatam ] , the future) Lit. VarBṛS.

  the guiding or driving of an elephant with a goad Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,