Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मत्स्यपुराण

मत्स्यपुराण /matsya-purāṇa/ n. назв. одной из Пуран; см. पुराण

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.matsyapurāṇammatsyapurāṇematsyapurāṇāni
Gen.matsyapurāṇasyamatsyapurāṇayoḥmatsyapurāṇānām
Dat.matsyapurāṇāyamatsyapurāṇābhyāmmatsyapurāṇebhyaḥ
Instr.matsyapurāṇenamatsyapurāṇābhyāmmatsyapurāṇaiḥ
Acc.matsyapurāṇammatsyapurāṇematsyapurāṇāni
Abl.matsyapurāṇātmatsyapurāṇābhyāmmatsyapurāṇebhyaḥ
Loc.matsyapurāṇematsyapurāṇayoḥmatsyapurāṇeṣu
Voc.matsyapurāṇamatsyapurāṇematsyapurāṇāni



Monier-Williams Sanskrit-English Dictionary
---

  मत्स्यपुराण [ matsyapurāṇa ] [ mátsya-purāṇa ] n. " fish-Purāṇas " , N. of one of the 18 Purāṇas (so called as communicated by Vishṇu in the form of a fish to the 7th Manu ; cf. [ matsyā́vatāra ] and Lit. IW. 512) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,