Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संकल्पवन्त्

संकल्पवन्त् /saṅkalpavant/
1) решительный
2) определённый

Adj., m./n./f.

m.sg.du.pl.
Nom.saṅkalpavānsaṅkalpavantausaṅkalpavantaḥ
Gen.saṅkalpavataḥsaṅkalpavatoḥsaṅkalpavatām
Dat.saṅkalpavatesaṅkalpavadbhyāmsaṅkalpavadbhyaḥ
Instr.saṅkalpavatāsaṅkalpavadbhyāmsaṅkalpavadbhiḥ
Acc.saṅkalpavantamsaṅkalpavantausaṅkalpavataḥ
Abl.saṅkalpavataḥsaṅkalpavadbhyāmsaṅkalpavadbhyaḥ
Loc.saṅkalpavatisaṅkalpavatoḥsaṅkalpavatsu
Voc.saṅkalpavansaṅkalpavantausaṅkalpavantaḥ


f.sg.du.pl.
Nom.saṅkalpavatāsaṅkalpavatesaṅkalpavatāḥ
Gen.saṅkalpavatāyāḥsaṅkalpavatayoḥsaṅkalpavatānām
Dat.saṅkalpavatāyaisaṅkalpavatābhyāmsaṅkalpavatābhyaḥ
Instr.saṅkalpavatayāsaṅkalpavatābhyāmsaṅkalpavatābhiḥ
Acc.saṅkalpavatāmsaṅkalpavatesaṅkalpavatāḥ
Abl.saṅkalpavatāyāḥsaṅkalpavatābhyāmsaṅkalpavatābhyaḥ
Loc.saṅkalpavatāyāmsaṅkalpavatayoḥsaṅkalpavatāsu
Voc.saṅkalpavatesaṅkalpavatesaṅkalpavatāḥ


n.sg.du.pl.
Nom.saṅkalpavatsaṅkalpavantī, saṅkalpavatīsaṅkalpavanti
Gen.saṅkalpavataḥsaṅkalpavatoḥsaṅkalpavatām
Dat.saṅkalpavatesaṅkalpavadbhyāmsaṅkalpavadbhyaḥ
Instr.saṅkalpavatāsaṅkalpavadbhyāmsaṅkalpavadbhiḥ
Acc.saṅkalpavatsaṅkalpavantī, saṅkalpavatīsaṅkalpavanti
Abl.saṅkalpavataḥsaṅkalpavadbhyāmsaṅkalpavadbhyaḥ
Loc.saṅkalpavatisaṅkalpavatoḥsaṅkalpavatsu
Voc.saṅkalpavatsaṅkalpavantī, saṅkalpavatīsaṅkalpavanti





Monier-Williams Sanskrit-English Dictionary

  संकल्पवत् [ saṃkalpavat ] [ saṃ-kalpá-vat m. f. n. possessing determination , one who decides , a decider Lit. Vedântas.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,