Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौष्टिक

पौष्टिक /pauṣṭika/
1) относящийся к процветанию, росту
2) способствующий процветанию, росту чего-л. (Gen. )

Adj., m./n./f.

m.sg.du.pl.
Nom.pauṣṭikaḥpauṣṭikaupauṣṭikāḥ
Gen.pauṣṭikasyapauṣṭikayoḥpauṣṭikānām
Dat.pauṣṭikāyapauṣṭikābhyāmpauṣṭikebhyaḥ
Instr.pauṣṭikenapauṣṭikābhyāmpauṣṭikaiḥ
Acc.pauṣṭikampauṣṭikaupauṣṭikān
Abl.pauṣṭikātpauṣṭikābhyāmpauṣṭikebhyaḥ
Loc.pauṣṭikepauṣṭikayoḥpauṣṭikeṣu
Voc.pauṣṭikapauṣṭikaupauṣṭikāḥ


f.sg.du.pl.
Nom.pauṣṭikīpauṣṭikyaupauṣṭikyaḥ
Gen.pauṣṭikyāḥpauṣṭikyoḥpauṣṭikīnām
Dat.pauṣṭikyaipauṣṭikībhyāmpauṣṭikībhyaḥ
Instr.pauṣṭikyāpauṣṭikībhyāmpauṣṭikībhiḥ
Acc.pauṣṭikīmpauṣṭikyaupauṣṭikīḥ
Abl.pauṣṭikyāḥpauṣṭikībhyāmpauṣṭikībhyaḥ
Loc.pauṣṭikyāmpauṣṭikyoḥpauṣṭikīṣu
Voc.pauṣṭikipauṣṭikyaupauṣṭikyaḥ


n.sg.du.pl.
Nom.pauṣṭikampauṣṭikepauṣṭikāni
Gen.pauṣṭikasyapauṣṭikayoḥpauṣṭikānām
Dat.pauṣṭikāyapauṣṭikābhyāmpauṣṭikebhyaḥ
Instr.pauṣṭikenapauṣṭikābhyāmpauṣṭikaiḥ
Acc.pauṣṭikampauṣṭikepauṣṭikāni
Abl.pauṣṭikātpauṣṭikābhyāmpauṣṭikebhyaḥ
Loc.pauṣṭikepauṣṭikayoḥpauṣṭikeṣu
Voc.pauṣṭikapauṣṭikepauṣṭikāni





Monier-Williams Sanskrit-English Dictionary

---

पौष्टिक [ pauṣṭika ] [ pauṣṭika ] m. f. n. ( fr. [ puṣṭi ] ) relating to growth or welfare , nourishing , invigorating , furthering , promoting ( with gen.) Lit. Gṛihyās. Lit. Mn. Lit. MBh.

[ pauṣṭika ] n. a cloth worn during the ceremony of tonsure Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,