Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सव्यथ

सव्यथ /savyatha/
1) страдающий (от боли)
2) озабоченный
3) огорчённый

Adj., m./n./f.

m.sg.du.pl.
Nom.savyathaḥsavyathausavyathāḥ
Gen.savyathasyasavyathayoḥsavyathānām
Dat.savyathāyasavyathābhyāmsavyathebhyaḥ
Instr.savyathenasavyathābhyāmsavyathaiḥ
Acc.savyathamsavyathausavyathān
Abl.savyathātsavyathābhyāmsavyathebhyaḥ
Loc.savyathesavyathayoḥsavyatheṣu
Voc.savyathasavyathausavyathāḥ


f.sg.du.pl.
Nom.savyathāsavyathesavyathāḥ
Gen.savyathāyāḥsavyathayoḥsavyathānām
Dat.savyathāyaisavyathābhyāmsavyathābhyaḥ
Instr.savyathayāsavyathābhyāmsavyathābhiḥ
Acc.savyathāmsavyathesavyathāḥ
Abl.savyathāyāḥsavyathābhyāmsavyathābhyaḥ
Loc.savyathāyāmsavyathayoḥsavyathāsu
Voc.savyathesavyathesavyathāḥ


n.sg.du.pl.
Nom.savyathamsavyathesavyathāni
Gen.savyathasyasavyathayoḥsavyathānām
Dat.savyathāyasavyathābhyāmsavyathebhyaḥ
Instr.savyathenasavyathābhyāmsavyathaiḥ
Acc.savyathamsavyathesavyathāni
Abl.savyathātsavyathābhyāmsavyathebhyaḥ
Loc.savyathesavyathayoḥsavyatheṣu
Voc.savyathasavyathesavyathāni





Monier-Williams Sanskrit-English Dictionary

---

  सव्यथ [ savyatha ] [ sa-vyatha ] m. f. n. feeling pain , afflicted , grieved , sorrowful Lit. Kāv. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,