Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वच्छन्द

स्वच्छन्द /sva-cchanda/
1. m.
1) своеволие
2) строптивость
3) независимость, свобода
2.
1) своевольный
2) строптивый
3) независимый, свободный;
Instr. [drone1]स्वच्छन्देन[/drone1] , Abl. [drone1]स्वच्छन्दाद्[/drone1] adv. по своей воле

существительное, м.р.

sg.du.pl.
Nom.svacchandaḥsvacchandausvacchandāḥ
Gen.svacchandasyasvacchandayoḥsvacchandānām
Dat.svacchandāyasvacchandābhyāmsvacchandebhyaḥ
Instr.svacchandenasvacchandābhyāmsvacchandaiḥ
Acc.svacchandamsvacchandausvacchandān
Abl.svacchandātsvacchandābhyāmsvacchandebhyaḥ
Loc.svacchandesvacchandayoḥsvacchandeṣu
Voc.svacchandasvacchandausvacchandāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.svacchandaḥsvacchandausvacchandāḥ
Gen.svacchandasyasvacchandayoḥsvacchandānām
Dat.svacchandāyasvacchandābhyāmsvacchandebhyaḥ
Instr.svacchandenasvacchandābhyāmsvacchandaiḥ
Acc.svacchandamsvacchandausvacchandān
Abl.svacchandātsvacchandābhyāmsvacchandebhyaḥ
Loc.svacchandesvacchandayoḥsvacchandeṣu
Voc.svacchandasvacchandausvacchandāḥ


f.sg.du.pl.
Nom.svacchandāsvacchandesvacchandāḥ
Gen.svacchandāyāḥsvacchandayoḥsvacchandānām
Dat.svacchandāyaisvacchandābhyāmsvacchandābhyaḥ
Instr.svacchandayāsvacchandābhyāmsvacchandābhiḥ
Acc.svacchandāmsvacchandesvacchandāḥ
Abl.svacchandāyāḥsvacchandābhyāmsvacchandābhyaḥ
Loc.svacchandāyāmsvacchandayoḥsvacchandāsu
Voc.svacchandesvacchandesvacchandāḥ


n.sg.du.pl.
Nom.svacchandamsvacchandesvacchandāni
Gen.svacchandasyasvacchandayoḥsvacchandānām
Dat.svacchandāyasvacchandābhyāmsvacchandebhyaḥ
Instr.svacchandenasvacchandābhyāmsvacchandaiḥ
Acc.svacchandamsvacchandesvacchandāni
Abl.svacchandātsvacchandābhyāmsvacchandebhyaḥ
Loc.svacchandesvacchandayoḥsvacchandeṣu
Voc.svacchandasvacchandesvacchandāni





Monier-Williams Sanskrit-English Dictionary
---

  स्वच्छन्द [ svacchanda ] [ svá-cchanda ] m. one's own or free will , one's own choice of fancy (ibc. , [ °dāt ] , [ °dena ] , or [ °da-tas ] , " at one's own will or pleasure " , " spontaneously " , " independently " , " freely " ) Lit. Up. Lit. MBh. Lit. Kāv.

   N. of wk.

   [ svacchanda ] m. f. n. following one's own will , acting at pleasure , independent , uncontrolled , spontaneous ( [ am ] ind. ) Lit. Yājñ. Lit. Kāv. Lit. VarBṛS.

   mf ( [ ā ] ) n. uncultivated , wild Lit. W.

   m. N. of Skanda Lit. AV. Lit. Pariś.

   [ svacchandam ] ind. , see [ svacchanda ]


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,