Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वेपन

वेपन /vepana/
1. см. वेप 1;
2. n. потрясение луком

Adj., m./n./f.

m.sg.du.pl.
Nom.vepanaḥvepanauvepanāḥ
Gen.vepanasyavepanayoḥvepanānām
Dat.vepanāyavepanābhyāmvepanebhyaḥ
Instr.vepanenavepanābhyāmvepanaiḥ
Acc.vepanamvepanauvepanān
Abl.vepanātvepanābhyāmvepanebhyaḥ
Loc.vepanevepanayoḥvepaneṣu
Voc.vepanavepanauvepanāḥ


f.sg.du.pl.
Nom.vepanāvepanevepanāḥ
Gen.vepanāyāḥvepanayoḥvepanānām
Dat.vepanāyaivepanābhyāmvepanābhyaḥ
Instr.vepanayāvepanābhyāmvepanābhiḥ
Acc.vepanāmvepanevepanāḥ
Abl.vepanāyāḥvepanābhyāmvepanābhyaḥ
Loc.vepanāyāmvepanayoḥvepanāsu
Voc.vepanevepanevepanāḥ


n.sg.du.pl.
Nom.vepanamvepanevepanāni
Gen.vepanasyavepanayoḥvepanānām
Dat.vepanāyavepanābhyāmvepanebhyaḥ
Instr.vepanenavepanābhyāmvepanaiḥ
Acc.vepanamvepanevepanāni
Abl.vepanātvepanābhyāmvepanebhyaḥ
Loc.vepanevepanayoḥvepaneṣu
Voc.vepanavepanevepanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vepanamvepanevepanāni
Gen.vepanasyavepanayoḥvepanānām
Dat.vepanāyavepanābhyāmvepanebhyaḥ
Instr.vepanenavepanābhyāmvepanaiḥ
Acc.vepanamvepanevepanāni
Abl.vepanātvepanābhyāmvepanebhyaḥ
Loc.vepanevepanayoḥvepaneṣu
Voc.vepanavepanevepanāni



Monier-Williams Sanskrit-English Dictionary

---

 वेपन [ vepana ] [ vepaná ] m. f. n. trembling , quivering , fluttering Lit. TS. Lit. ŚBr. Lit. VarBṛS. Lit. Suśr.

  [ vepana ] n. quivering , trembling , tremor Lit. Gobh. Lit. R.

  shaking , brandishing Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,