Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विष्ठित

विष्ठित /viṣṭhita/ (pp. от विस्था )
1) отдалённый
2) уехавший
3) распространённый
4) рассеянный
5) находящийся на, в (Loc., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.viṣṭhitaḥviṣṭhitauviṣṭhitāḥ
Gen.viṣṭhitasyaviṣṭhitayoḥviṣṭhitānām
Dat.viṣṭhitāyaviṣṭhitābhyāmviṣṭhitebhyaḥ
Instr.viṣṭhitenaviṣṭhitābhyāmviṣṭhitaiḥ
Acc.viṣṭhitamviṣṭhitauviṣṭhitān
Abl.viṣṭhitātviṣṭhitābhyāmviṣṭhitebhyaḥ
Loc.viṣṭhiteviṣṭhitayoḥviṣṭhiteṣu
Voc.viṣṭhitaviṣṭhitauviṣṭhitāḥ


f.sg.du.pl.
Nom.viṣṭhitāviṣṭhiteviṣṭhitāḥ
Gen.viṣṭhitāyāḥviṣṭhitayoḥviṣṭhitānām
Dat.viṣṭhitāyaiviṣṭhitābhyāmviṣṭhitābhyaḥ
Instr.viṣṭhitayāviṣṭhitābhyāmviṣṭhitābhiḥ
Acc.viṣṭhitāmviṣṭhiteviṣṭhitāḥ
Abl.viṣṭhitāyāḥviṣṭhitābhyāmviṣṭhitābhyaḥ
Loc.viṣṭhitāyāmviṣṭhitayoḥviṣṭhitāsu
Voc.viṣṭhiteviṣṭhiteviṣṭhitāḥ


n.sg.du.pl.
Nom.viṣṭhitamviṣṭhiteviṣṭhitāni
Gen.viṣṭhitasyaviṣṭhitayoḥviṣṭhitānām
Dat.viṣṭhitāyaviṣṭhitābhyāmviṣṭhitebhyaḥ
Instr.viṣṭhitenaviṣṭhitābhyāmviṣṭhitaiḥ
Acc.viṣṭhitamviṣṭhiteviṣṭhitāni
Abl.viṣṭhitātviṣṭhitābhyāmviṣṭhitebhyaḥ
Loc.viṣṭhiteviṣṭhitayoḥviṣṭhiteṣu
Voc.viṣṭhitaviṣṭhiteviṣṭhitāni





Monier-Williams Sanskrit-English Dictionary

---

 विष्ठित [ viṣṭhita ] [ ví -ṣṭhita ] m. f. n. standing apart Lit. RV.

  scattered , spread , diffused Lit. ib. Lit. TBr. Lit. AV.

  standing , fixed , stationary ( opp. to [ jagat ] ) Lit. RV. Lit. AV.

  standing or being on or in (loc. or comp.) Lit. MBh. Lit. R.

  being present or near Lit. R. Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,