Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अपरान्त

अपरान्त /aparānta/
1. живущий на крайнем западе
2. m.
1) крайняя, западная часть страны
2) область у западных границ Индии
3) pl. жители западной части страны

Adj., m./n./f.

m.sg.du.pl.
Nom.aparāntaḥaparāntauaparāntāḥ
Gen.aparāntasyaaparāntayoḥaparāntānām
Dat.aparāntāyaaparāntābhyāmaparāntebhyaḥ
Instr.aparāntenaaparāntābhyāmaparāntaiḥ
Acc.aparāntamaparāntauaparāntān
Abl.aparāntātaparāntābhyāmaparāntebhyaḥ
Loc.aparānteaparāntayoḥaparānteṣu
Voc.aparāntaaparāntauaparāntāḥ


f.sg.du.pl.
Nom.aparāntāaparānteaparāntāḥ
Gen.aparāntāyāḥaparāntayoḥaparāntānām
Dat.aparāntāyaiaparāntābhyāmaparāntābhyaḥ
Instr.aparāntayāaparāntābhyāmaparāntābhiḥ
Acc.aparāntāmaparānteaparāntāḥ
Abl.aparāntāyāḥaparāntābhyāmaparāntābhyaḥ
Loc.aparāntāyāmaparāntayoḥaparāntāsu
Voc.aparānteaparānteaparāntāḥ


n.sg.du.pl.
Nom.aparāntamaparānteaparāntāni
Gen.aparāntasyaaparāntayoḥaparāntānām
Dat.aparāntāyaaparāntābhyāmaparāntebhyaḥ
Instr.aparāntenaaparāntābhyāmaparāntaiḥ
Acc.aparāntamaparānteaparāntāni
Abl.aparāntātaparāntābhyāmaparāntebhyaḥ
Loc.aparānteaparāntayoḥaparānteṣu
Voc.aparāntaaparānteaparāntāni




существительное, м.р.

sg.du.pl.
Nom.aparāntaḥaparāntauaparāntāḥ
Gen.aparāntasyaaparāntayoḥaparāntānām
Dat.aparāntāyaaparāntābhyāmaparāntebhyaḥ
Instr.aparāntenaaparāntābhyāmaparāntaiḥ
Acc.aparāntamaparāntauaparāntān
Abl.aparāntātaparāntābhyāmaparāntebhyaḥ
Loc.aparānteaparāntayoḥaparānteṣu
Voc.aparāntaaparāntauaparāntāḥ



Monier-Williams Sanskrit-English Dictionary

  अपरान्त [ aparānta ] [ aparānta m. f. n. living at the western border

   [ aparānta m. the western extremity , the country or the inhabitants of the western border

   the extreme end or term

   " the latter end " , death.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,