Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सामिष

सामिष /sāmiṣa/
1) с добычей
2) мясной
3) сопровождаемый жертвоприношением мяса (о похоронной церемонии)

Adj., m./n./f.

m.sg.du.pl.
Nom.sāmiṣaḥsāmiṣausāmiṣāḥ
Gen.sāmiṣasyasāmiṣayoḥsāmiṣāṇām
Dat.sāmiṣāyasāmiṣābhyāmsāmiṣebhyaḥ
Instr.sāmiṣeṇasāmiṣābhyāmsāmiṣaiḥ
Acc.sāmiṣamsāmiṣausāmiṣān
Abl.sāmiṣātsāmiṣābhyāmsāmiṣebhyaḥ
Loc.sāmiṣesāmiṣayoḥsāmiṣeṣu
Voc.sāmiṣasāmiṣausāmiṣāḥ


f.sg.du.pl.
Nom.sāmiṣāsāmiṣesāmiṣāḥ
Gen.sāmiṣāyāḥsāmiṣayoḥsāmiṣāṇām
Dat.sāmiṣāyaisāmiṣābhyāmsāmiṣābhyaḥ
Instr.sāmiṣayāsāmiṣābhyāmsāmiṣābhiḥ
Acc.sāmiṣāmsāmiṣesāmiṣāḥ
Abl.sāmiṣāyāḥsāmiṣābhyāmsāmiṣābhyaḥ
Loc.sāmiṣāyāmsāmiṣayoḥsāmiṣāsu
Voc.sāmiṣesāmiṣesāmiṣāḥ


n.sg.du.pl.
Nom.sāmiṣamsāmiṣesāmiṣāṇi
Gen.sāmiṣasyasāmiṣayoḥsāmiṣāṇām
Dat.sāmiṣāyasāmiṣābhyāmsāmiṣebhyaḥ
Instr.sāmiṣeṇasāmiṣābhyāmsāmiṣaiḥ
Acc.sāmiṣamsāmiṣesāmiṣāṇi
Abl.sāmiṣātsāmiṣābhyāmsāmiṣebhyaḥ
Loc.sāmiṣesāmiṣayoḥsāmiṣeṣu
Voc.sāmiṣasāmiṣesāmiṣāṇi





Monier-Williams Sanskrit-English Dictionary

---

सामिष [ sāmiṣa ] [ sāmiṣa ] m. f. n. possessed of flesh or prey Lit. BhP.

provided with meat (as a Śrāddha) Lit. Mn. iv , 131.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,