Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पिशित

पिशित /piśita/
1. pp. от. पिश् I;
2. разрезанное мясо

Adj., m./n./f.

m.sg.du.pl.
Nom.piśitaḥpiśitaupiśitāḥ
Gen.piśitasyapiśitayoḥpiśitānām
Dat.piśitāyapiśitābhyāmpiśitebhyaḥ
Instr.piśitenapiśitābhyāmpiśitaiḥ
Acc.piśitampiśitaupiśitān
Abl.piśitātpiśitābhyāmpiśitebhyaḥ
Loc.piśitepiśitayoḥpiśiteṣu
Voc.piśitapiśitaupiśitāḥ


f.sg.du.pl.
Nom.piśitāpiśitepiśitāḥ
Gen.piśitāyāḥpiśitayoḥpiśitānām
Dat.piśitāyaipiśitābhyāmpiśitābhyaḥ
Instr.piśitayāpiśitābhyāmpiśitābhiḥ
Acc.piśitāmpiśitepiśitāḥ
Abl.piśitāyāḥpiśitābhyāmpiśitābhyaḥ
Loc.piśitāyāmpiśitayoḥpiśitāsu
Voc.piśitepiśitepiśitāḥ


n.sg.du.pl.
Nom.piśitampiśitepiśitāni
Gen.piśitasyapiśitayoḥpiśitānām
Dat.piśitāyapiśitābhyāmpiśitebhyaḥ
Instr.piśitenapiśitābhyāmpiśitaiḥ
Acc.piśitampiśitepiśitāni
Abl.piśitātpiśitābhyāmpiśitebhyaḥ
Loc.piśitepiśitayoḥpiśiteṣu
Voc.piśitapiśitepiśitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.piśitampiśitepiśitāni
Gen.piśitasyapiśitayoḥpiśitānām
Dat.piśitāyapiśitābhyāmpiśitebhyaḥ
Instr.piśitenapiśitābhyāmpiśitaiḥ
Acc.piśitampiśitepiśitāni
Abl.piśitātpiśitābhyāmpiśitebhyaḥ
Loc.piśitepiśitayoḥpiśiteṣu
Voc.piśitapiśitepiśitāni



Monier-Williams Sanskrit-English Dictionary
---

 पिशित [ piśita ] [ piśitá ] m. f. n. made ready , prepared , dressed , adorned Lit. AV.

  [ piśitā ] f. Nardostschys Jatamansi Lit. L.

  [ piśita ] n. ( also pl.) flesh which has been cut up or prepared , any flesh or meat Lit. AV.

  a small piece Lit. AV. vi , 127 , 1.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,