Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्लेष्मण

श्लेष्मण /śleṣmaṇa/
1) слизистый
2) липкий; вязкий
3) флегматичный

Adj., m./n./f.

m.sg.du.pl.
Nom.śleṣmaṇaḥśleṣmaṇauśleṣmaṇāḥ
Gen.śleṣmaṇasyaśleṣmaṇayoḥśleṣmaṇānām
Dat.śleṣmaṇāyaśleṣmaṇābhyāmśleṣmaṇebhyaḥ
Instr.śleṣmaṇenaśleṣmaṇābhyāmśleṣmaṇaiḥ
Acc.śleṣmaṇamśleṣmaṇauśleṣmaṇān
Abl.śleṣmaṇātśleṣmaṇābhyāmśleṣmaṇebhyaḥ
Loc.śleṣmaṇeśleṣmaṇayoḥśleṣmaṇeṣu
Voc.śleṣmaṇaśleṣmaṇauśleṣmaṇāḥ


f.sg.du.pl.
Nom.śleṣmaṇāśleṣmaṇeśleṣmaṇāḥ
Gen.śleṣmaṇāyāḥśleṣmaṇayoḥśleṣmaṇānām
Dat.śleṣmaṇāyaiśleṣmaṇābhyāmśleṣmaṇābhyaḥ
Instr.śleṣmaṇayāśleṣmaṇābhyāmśleṣmaṇābhiḥ
Acc.śleṣmaṇāmśleṣmaṇeśleṣmaṇāḥ
Abl.śleṣmaṇāyāḥśleṣmaṇābhyāmśleṣmaṇābhyaḥ
Loc.śleṣmaṇāyāmśleṣmaṇayoḥśleṣmaṇāsu
Voc.śleṣmaṇeśleṣmaṇeśleṣmaṇāḥ


n.sg.du.pl.
Nom.śleṣmaṇamśleṣmaṇeśleṣmaṇāni
Gen.śleṣmaṇasyaśleṣmaṇayoḥśleṣmaṇānām
Dat.śleṣmaṇāyaśleṣmaṇābhyāmśleṣmaṇebhyaḥ
Instr.śleṣmaṇenaśleṣmaṇābhyāmśleṣmaṇaiḥ
Acc.śleṣmaṇamśleṣmaṇeśleṣmaṇāni
Abl.śleṣmaṇātśleṣmaṇābhyāmśleṣmaṇebhyaḥ
Loc.śleṣmaṇeśleṣmaṇayoḥśleṣmaṇeṣu
Voc.śleṣmaṇaśleṣmaṇeśleṣmaṇāni





Monier-Williams Sanskrit-English Dictionary
---

 श्लेष्मण [ śleṣmaṇa ] [ śleṣmaṇá ] m. f. n. phlegmatic , slimy Lit. ŚBr.

  producing phlegm or mucus Lit. Car.

  [ śleṣmaṇā ] f. a kind of plant Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,