Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सावरण

सावरण /sāvaraṇa/
1) запертый, закрытый
2) тайный

Adj., m./n./f.

m.sg.du.pl.
Nom.sāvaraṇaḥsāvaraṇausāvaraṇāḥ
Gen.sāvaraṇasyasāvaraṇayoḥsāvaraṇānām
Dat.sāvaraṇāyasāvaraṇābhyāmsāvaraṇebhyaḥ
Instr.sāvaraṇenasāvaraṇābhyāmsāvaraṇaiḥ
Acc.sāvaraṇamsāvaraṇausāvaraṇān
Abl.sāvaraṇātsāvaraṇābhyāmsāvaraṇebhyaḥ
Loc.sāvaraṇesāvaraṇayoḥsāvaraṇeṣu
Voc.sāvaraṇasāvaraṇausāvaraṇāḥ


f.sg.du.pl.
Nom.sāvaraṇāsāvaraṇesāvaraṇāḥ
Gen.sāvaraṇāyāḥsāvaraṇayoḥsāvaraṇānām
Dat.sāvaraṇāyaisāvaraṇābhyāmsāvaraṇābhyaḥ
Instr.sāvaraṇayāsāvaraṇābhyāmsāvaraṇābhiḥ
Acc.sāvaraṇāmsāvaraṇesāvaraṇāḥ
Abl.sāvaraṇāyāḥsāvaraṇābhyāmsāvaraṇābhyaḥ
Loc.sāvaraṇāyāmsāvaraṇayoḥsāvaraṇāsu
Voc.sāvaraṇesāvaraṇesāvaraṇāḥ


n.sg.du.pl.
Nom.sāvaraṇamsāvaraṇesāvaraṇāni
Gen.sāvaraṇasyasāvaraṇayoḥsāvaraṇānām
Dat.sāvaraṇāyasāvaraṇābhyāmsāvaraṇebhyaḥ
Instr.sāvaraṇenasāvaraṇābhyāmsāvaraṇaiḥ
Acc.sāvaraṇamsāvaraṇesāvaraṇāni
Abl.sāvaraṇātsāvaraṇābhyāmsāvaraṇebhyaḥ
Loc.sāvaraṇesāvaraṇayoḥsāvaraṇeṣu
Voc.sāvaraṇasāvaraṇesāvaraṇāni





Monier-Williams Sanskrit-English Dictionary

---

सावरण [ sāvaraṇa ] [ sāvaraṇa ] m. f. n. barred , bolted , locked up Lit. Ragh.

concealed , secret , clandestine Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,