Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वातवर्ष

वातवर्ष /vāta-varṣa/ m. sg., pl. dv. дождь и ветер

существительное, м.р.

sg.du.pl.
Nom.vātavarṣaḥvātavarṣauvātavarṣāḥ
Gen.vātavarṣasyavātavarṣayoḥvātavarṣāṇām
Dat.vātavarṣāyavātavarṣābhyāmvātavarṣebhyaḥ
Instr.vātavarṣeṇavātavarṣābhyāmvātavarṣaiḥ
Acc.vātavarṣamvātavarṣauvātavarṣān
Abl.vātavarṣātvātavarṣābhyāmvātavarṣebhyaḥ
Loc.vātavarṣevātavarṣayoḥvātavarṣeṣu
Voc.vātavarṣavātavarṣauvātavarṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वातवर्ष [ vātavarṣa ] [ vāta-varṣa ] m. ( sg. and pl.) rain and wind Lit. Pañcat. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,