Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुद्धान्त

शुद्धान्त /śuddhānta/ (/śuddha + anta/) m. женская половина дома

существительное, м.р.

sg.du.pl.
Nom.śuddhāntaḥśuddhāntauśuddhāntāḥ
Gen.śuddhāntasyaśuddhāntayoḥśuddhāntānām
Dat.śuddhāntāyaśuddhāntābhyāmśuddhāntebhyaḥ
Instr.śuddhāntenaśuddhāntābhyāmśuddhāntaiḥ
Acc.śuddhāntamśuddhāntauśuddhāntān
Abl.śuddhāntātśuddhāntābhyāmśuddhāntebhyaḥ
Loc.śuddhānteśuddhāntayoḥśuddhānteṣu
Voc.śuddhāntaśuddhāntauśuddhāntāḥ



Monier-Williams Sanskrit-English Dictionary
---

  शुद्धान्त [ śuddhānta ] [ śuddhānta ] m. " sacred interior " , the private or women's apartments (esp. in the palace of a king ; pl. a king's wives and concubines) Lit. MBh. Lit. Kāv.

   [ śuddhāntā ] f. (in music) a partic. Mūrchanā Lit. Saṃgīt.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,