Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पर्याधातर्

पर्याधातर् /paryādhātar/ m. мужчина, который разжигает жертвенный огонь раньше своего старшего брата

существительное, м.р.

sg.du.pl.
Nom.paryādhātāparyādhātārauparyādhātāraḥ
Gen.paryādhātuḥparyādhātroḥparyādhātṝṇām
Dat.paryādhātreparyādhātṛbhyāmparyādhātṛbhyaḥ
Instr.paryādhātrāparyādhātṛbhyāmparyādhātṛbhiḥ
Acc.paryādhātāramparyādhātārauparyādhātṝn
Abl.paryādhātuḥparyādhātṛbhyāmparyādhātṛbhyaḥ
Loc.paryādhātariparyādhātroḥparyādhātṛṣu
Voc.paryādhātaḥparyādhātārauparyādhātāraḥ



Monier-Williams Sanskrit-English Dictionary
  पर्याधातृ [ paryādhātṛ ] [ pary-ādhātṛ ] m. a younger brother who has set up the sacred fire previously to the elder Lit. Gaut.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,