Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वितानवन्त्

वितानवन्त् /vitānavant/ имеющий балдахин

Adj., m./n./f.

m.sg.du.pl.
Nom.vitānavānvitānavantauvitānavantaḥ
Gen.vitānavataḥvitānavatoḥvitānavatām
Dat.vitānavatevitānavadbhyāmvitānavadbhyaḥ
Instr.vitānavatāvitānavadbhyāmvitānavadbhiḥ
Acc.vitānavantamvitānavantauvitānavataḥ
Abl.vitānavataḥvitānavadbhyāmvitānavadbhyaḥ
Loc.vitānavativitānavatoḥvitānavatsu
Voc.vitānavanvitānavantauvitānavantaḥ


f.sg.du.pl.
Nom.vitānavatāvitānavatevitānavatāḥ
Gen.vitānavatāyāḥvitānavatayoḥvitānavatānām
Dat.vitānavatāyaivitānavatābhyāmvitānavatābhyaḥ
Instr.vitānavatayāvitānavatābhyāmvitānavatābhiḥ
Acc.vitānavatāmvitānavatevitānavatāḥ
Abl.vitānavatāyāḥvitānavatābhyāmvitānavatābhyaḥ
Loc.vitānavatāyāmvitānavatayoḥvitānavatāsu
Voc.vitānavatevitānavatevitānavatāḥ


n.sg.du.pl.
Nom.vitānavatvitānavantī, vitānavatīvitānavanti
Gen.vitānavataḥvitānavatoḥvitānavatām
Dat.vitānavatevitānavadbhyāmvitānavadbhyaḥ
Instr.vitānavatāvitānavadbhyāmvitānavadbhiḥ
Acc.vitānavatvitānavantī, vitānavatīvitānavanti
Abl.vitānavataḥvitānavadbhyāmvitānavadbhyaḥ
Loc.vitānavativitānavatoḥvitānavatsu
Voc.vitānavatvitānavantī, vitānavatīvitānavanti





Monier-Williams Sanskrit-English Dictionary

  वितानवत् [ vitānavat ] [ vi-tāna--vat ]2 m. f. n. having a canopy or awning Lit. Kum.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,