Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

याज्ञिक

याज्ञिक /yājñika/
1. относящийся к жертве, жертвоприношению
2. m. знаток обряда жертвоприношения

Adj., m./n./f.

m.sg.du.pl.
Nom.yājñikaḥyājñikauyājñikāḥ
Gen.yājñikasyayājñikayoḥyājñikānām
Dat.yājñikāyayājñikābhyāmyājñikebhyaḥ
Instr.yājñikenayājñikābhyāmyājñikaiḥ
Acc.yājñikamyājñikauyājñikān
Abl.yājñikātyājñikābhyāmyājñikebhyaḥ
Loc.yājñikeyājñikayoḥyājñikeṣu
Voc.yājñikayājñikauyājñikāḥ


f.sg.du.pl.
Nom.yājñikīyājñikyauyājñikyaḥ
Gen.yājñikyāḥyājñikyoḥyājñikīnām
Dat.yājñikyaiyājñikībhyāmyājñikībhyaḥ
Instr.yājñikyāyājñikībhyāmyājñikībhiḥ
Acc.yājñikīmyājñikyauyājñikīḥ
Abl.yājñikyāḥyājñikībhyāmyājñikībhyaḥ
Loc.yājñikyāmyājñikyoḥyājñikīṣu
Voc.yājñikiyājñikyauyājñikyaḥ


n.sg.du.pl.
Nom.yājñikamyājñikeyājñikāni
Gen.yājñikasyayājñikayoḥyājñikānām
Dat.yājñikāyayājñikābhyāmyājñikebhyaḥ
Instr.yājñikenayājñikābhyāmyājñikaiḥ
Acc.yājñikamyājñikeyājñikāni
Abl.yājñikātyājñikābhyāmyājñikebhyaḥ
Loc.yājñikeyājñikayoḥyājñikeṣu
Voc.yājñikayājñikeyājñikāni




существительное, м.р.

sg.du.pl.
Nom.yājñikaḥyājñikauyājñikāḥ
Gen.yājñikasyayājñikayoḥyājñikānām
Dat.yājñikāyayājñikābhyāmyājñikebhyaḥ
Instr.yājñikenayājñikābhyāmyājñikaiḥ
Acc.yājñikamyājñikauyājñikān
Abl.yājñikātyājñikābhyāmyājñikebhyaḥ
Loc.yājñikeyājñikayoḥyājñikeṣu
Voc.yājñikayājñikauyājñikāḥ



Monier-Williams Sanskrit-English Dictionary
---

 याज्ञिक [ yājñika ] [ yājñiká ] m. f. n. relating or belonging to sacrifice , sacrificial Lit. ŚrS. Lit. R. Lit. BhP.

  [ yājñika ] m. a sacrificer , one versed in sacrificial ritual Lit. ŚBr. ( cf. g. [ ukthādi ] ; = [ yājaka ] or [ yajña-kartṛ ] Lit. L.)

  N. of various plants used at a sacrificer (a species of Kuśa-grass , barley , Ficus Religiosa , Butea Frondosa ) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,