Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूर्क्ष्य

सूर्क्ष्य /sūrkṣya/ (pn. от सूर्क्ष् ) достойный внимания

Adj., m./n./f.

m.sg.du.pl.
Nom.sūrkṣyaḥsūrkṣyausūrkṣyāḥ
Gen.sūrkṣyasyasūrkṣyayoḥsūrkṣyāṇām
Dat.sūrkṣyāyasūrkṣyābhyāmsūrkṣyebhyaḥ
Instr.sūrkṣyeṇasūrkṣyābhyāmsūrkṣyaiḥ
Acc.sūrkṣyamsūrkṣyausūrkṣyān
Abl.sūrkṣyātsūrkṣyābhyāmsūrkṣyebhyaḥ
Loc.sūrkṣyesūrkṣyayoḥsūrkṣyeṣu
Voc.sūrkṣyasūrkṣyausūrkṣyāḥ


f.sg.du.pl.
Nom.sūrkṣyāsūrkṣyesūrkṣyāḥ
Gen.sūrkṣyāyāḥsūrkṣyayoḥsūrkṣyāṇām
Dat.sūrkṣyāyaisūrkṣyābhyāmsūrkṣyābhyaḥ
Instr.sūrkṣyayāsūrkṣyābhyāmsūrkṣyābhiḥ
Acc.sūrkṣyāmsūrkṣyesūrkṣyāḥ
Abl.sūrkṣyāyāḥsūrkṣyābhyāmsūrkṣyābhyaḥ
Loc.sūrkṣyāyāmsūrkṣyayoḥsūrkṣyāsu
Voc.sūrkṣyesūrkṣyesūrkṣyāḥ


n.sg.du.pl.
Nom.sūrkṣyamsūrkṣyesūrkṣyāṇi
Gen.sūrkṣyasyasūrkṣyayoḥsūrkṣyāṇām
Dat.sūrkṣyāyasūrkṣyābhyāmsūrkṣyebhyaḥ
Instr.sūrkṣyeṇasūrkṣyābhyāmsūrkṣyaiḥ
Acc.sūrkṣyamsūrkṣyesūrkṣyāṇi
Abl.sūrkṣyātsūrkṣyābhyāmsūrkṣyebhyaḥ
Loc.sūrkṣyesūrkṣyayoḥsūrkṣyeṣu
Voc.sūrkṣyasūrkṣyesūrkṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

 सूर्क्ष्य [ sūrkṣya ] [ sū́rkṣya ] m. f. n. to be heeded or regarded Lit. TBr.

  [ sūrkṣya ] m. a kind of bean , Phaseolus Radiatus Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,