Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वरंकृत

स्वरंकृत /svaraṁkṛta/ (/su + araṁkṛṭa/ ) хорошо приготовленный

Adj., m./n./f.

m.sg.du.pl.
Nom.svaraṅkṛtaḥsvaraṅkṛtausvaraṅkṛtāḥ
Gen.svaraṅkṛtasyasvaraṅkṛtayoḥsvaraṅkṛtānām
Dat.svaraṅkṛtāyasvaraṅkṛtābhyāmsvaraṅkṛtebhyaḥ
Instr.svaraṅkṛtenasvaraṅkṛtābhyāmsvaraṅkṛtaiḥ
Acc.svaraṅkṛtamsvaraṅkṛtausvaraṅkṛtān
Abl.svaraṅkṛtātsvaraṅkṛtābhyāmsvaraṅkṛtebhyaḥ
Loc.svaraṅkṛtesvaraṅkṛtayoḥsvaraṅkṛteṣu
Voc.svaraṅkṛtasvaraṅkṛtausvaraṅkṛtāḥ


f.sg.du.pl.
Nom.svaraṅkṛtāsvaraṅkṛtesvaraṅkṛtāḥ
Gen.svaraṅkṛtāyāḥsvaraṅkṛtayoḥsvaraṅkṛtānām
Dat.svaraṅkṛtāyaisvaraṅkṛtābhyāmsvaraṅkṛtābhyaḥ
Instr.svaraṅkṛtayāsvaraṅkṛtābhyāmsvaraṅkṛtābhiḥ
Acc.svaraṅkṛtāmsvaraṅkṛtesvaraṅkṛtāḥ
Abl.svaraṅkṛtāyāḥsvaraṅkṛtābhyāmsvaraṅkṛtābhyaḥ
Loc.svaraṅkṛtāyāmsvaraṅkṛtayoḥsvaraṅkṛtāsu
Voc.svaraṅkṛtesvaraṅkṛtesvaraṅkṛtāḥ


n.sg.du.pl.
Nom.svaraṅkṛtamsvaraṅkṛtesvaraṅkṛtāni
Gen.svaraṅkṛtasyasvaraṅkṛtayoḥsvaraṅkṛtānām
Dat.svaraṅkṛtāyasvaraṅkṛtābhyāmsvaraṅkṛtebhyaḥ
Instr.svaraṅkṛtenasvaraṅkṛtābhyāmsvaraṅkṛtaiḥ
Acc.svaraṅkṛtamsvaraṅkṛtesvaraṅkṛtāni
Abl.svaraṅkṛtātsvaraṅkṛtābhyāmsvaraṅkṛtebhyaḥ
Loc.svaraṅkṛtesvaraṅkṛtayoḥsvaraṅkṛteṣu
Voc.svaraṅkṛtasvaraṅkṛtesvaraṅkṛtāni





Monier-Williams Sanskrit-English Dictionary

---

स्वरंकृत [ svaraṃkṛta ] [ sv-araṃkṛta ] m. f. n. well arranged or prepared (as a sacrifice) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,