Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनिर्वाण

अनिर्वाण /anirvāṇa/
1) неугасающий, неисчезающий
2) не довольствующийся чем-л.
3) неудовлетворённый; несчастный

Adj., m./n./f.

m.sg.du.pl.
Nom.anirvāṇaḥanirvāṇauanirvāṇāḥ
Gen.anirvāṇasyaanirvāṇayoḥanirvāṇānām
Dat.anirvāṇāyaanirvāṇābhyāmanirvāṇebhyaḥ
Instr.anirvāṇenaanirvāṇābhyāmanirvāṇaiḥ
Acc.anirvāṇamanirvāṇauanirvāṇān
Abl.anirvāṇātanirvāṇābhyāmanirvāṇebhyaḥ
Loc.anirvāṇeanirvāṇayoḥanirvāṇeṣu
Voc.anirvāṇaanirvāṇauanirvāṇāḥ


f.sg.du.pl.
Nom.anirvāṇāanirvāṇeanirvāṇāḥ
Gen.anirvāṇāyāḥanirvāṇayoḥanirvāṇānām
Dat.anirvāṇāyaianirvāṇābhyāmanirvāṇābhyaḥ
Instr.anirvāṇayāanirvāṇābhyāmanirvāṇābhiḥ
Acc.anirvāṇāmanirvāṇeanirvāṇāḥ
Abl.anirvāṇāyāḥanirvāṇābhyāmanirvāṇābhyaḥ
Loc.anirvāṇāyāmanirvāṇayoḥanirvāṇāsu
Voc.anirvāṇeanirvāṇeanirvāṇāḥ


n.sg.du.pl.
Nom.anirvāṇamanirvāṇeanirvāṇāni
Gen.anirvāṇasyaanirvāṇayoḥanirvāṇānām
Dat.anirvāṇāyaanirvāṇābhyāmanirvāṇebhyaḥ
Instr.anirvāṇenaanirvāṇābhyāmanirvāṇaiḥ
Acc.anirvāṇamanirvāṇeanirvāṇāni
Abl.anirvāṇātanirvāṇābhyāmanirvāṇebhyaḥ
Loc.anirvāṇeanirvāṇayoḥanirvāṇeṣu
Voc.anirvāṇaanirvāṇeanirvāṇāni





Monier-Williams Sanskrit-English Dictionary

अनिर्वाण [ anirvāṇa ] [ a-nirvāṇa ] m. f. n. unextinguished.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,