Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुश्चर

दुश्चर /duś-cara/
1) труднопреодолимый
2) недоступный, неприступный
3) см. दुर्वस 2;
4) трудноисполнимый
5) малоприменимый

Adj., m./n./f.

m.sg.du.pl.
Nom.duścaraḥduścarauduścarāḥ
Gen.duścarasyaduścarayoḥduścarāṇām
Dat.duścarāyaduścarābhyāmduścarebhyaḥ
Instr.duścareṇaduścarābhyāmduścaraiḥ
Acc.duścaramduścarauduścarān
Abl.duścarātduścarābhyāmduścarebhyaḥ
Loc.duścareduścarayoḥduścareṣu
Voc.duścaraduścarauduścarāḥ


f.sg.du.pl.
Nom.duścarāduścareduścarāḥ
Gen.duścarāyāḥduścarayoḥduścarāṇām
Dat.duścarāyaiduścarābhyāmduścarābhyaḥ
Instr.duścarayāduścarābhyāmduścarābhiḥ
Acc.duścarāmduścareduścarāḥ
Abl.duścarāyāḥduścarābhyāmduścarābhyaḥ
Loc.duścarāyāmduścarayoḥduścarāsu
Voc.duścareduścareduścarāḥ


n.sg.du.pl.
Nom.duścaramduścareduścarāṇi
Gen.duścarasyaduścarayoḥduścarāṇām
Dat.duścarāyaduścarābhyāmduścarebhyaḥ
Instr.duścareṇaduścarābhyāmduścaraiḥ
Acc.duścaramduścareduścarāṇi
Abl.duścarātduścarābhyāmduścarebhyaḥ
Loc.duścareduścarayoḥduścareṣu
Voc.duścaraduścareduścarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  दुश्चर [ duścara ] [ duś-cara ] m. f. n. difficult to be gone or passed

   difficult to be performed Lit. MBh. Lit. Hariv. Lit. K. Lit. Pur. ( [ -tva ] n. Lit. R. v , 86 , 14)

   going with trouble or difficulty

   acting ill , behaving wickedly Lit. W.

   [ duścara ] m. a bear

   a bivalve shell (prob. both as moving slowly) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,