Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परायत्त

परायत्त /parāyatta/ (/para + āyatta/ ) зависящий от других

Adj., m./n./f.

m.sg.du.pl.
Nom.parāyattaḥparāyattauparāyattāḥ
Gen.parāyattasyaparāyattayoḥparāyattānām
Dat.parāyattāyaparāyattābhyāmparāyattebhyaḥ
Instr.parāyattenaparāyattābhyāmparāyattaiḥ
Acc.parāyattamparāyattauparāyattān
Abl.parāyattātparāyattābhyāmparāyattebhyaḥ
Loc.parāyatteparāyattayoḥparāyatteṣu
Voc.parāyattaparāyattauparāyattāḥ


f.sg.du.pl.
Nom.parāyattāparāyatteparāyattāḥ
Gen.parāyattāyāḥparāyattayoḥparāyattānām
Dat.parāyattāyaiparāyattābhyāmparāyattābhyaḥ
Instr.parāyattayāparāyattābhyāmparāyattābhiḥ
Acc.parāyattāmparāyatteparāyattāḥ
Abl.parāyattāyāḥparāyattābhyāmparāyattābhyaḥ
Loc.parāyattāyāmparāyattayoḥparāyattāsu
Voc.parāyatteparāyatteparāyattāḥ


n.sg.du.pl.
Nom.parāyattamparāyatteparāyattāni
Gen.parāyattasyaparāyattayoḥparāyattānām
Dat.parāyattāyaparāyattābhyāmparāyattebhyaḥ
Instr.parāyattenaparāyattābhyāmparāyattaiḥ
Acc.parāyattamparāyatteparāyattāni
Abl.parāyattātparāyattābhyāmparāyattebhyaḥ
Loc.parāyatteparāyattayoḥparāyatteṣu
Voc.parāyattaparāyatteparāyattāni





Monier-Williams Sanskrit-English Dictionary
---

  परायत्त [ parāyatta ] [ parā́yatta ] m. f. n. dependent upon another Lit. R. Lit. Pañc.

   (ifc.) wholly subdued or overwhelmed by Lit. Kād. Lit. Bālar.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,