Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

काय

काय I /kāya/
1. относящийся к богу Ка; см. क III 1);
2. m. см. प्राजापत्य 2;
3. n. основание мизинца

Adj., m./n./f.

m.sg.du.pl.
Nom.kāyaḥkāyaukāyāḥ
Gen.kāyasyakāyayoḥkāyānām
Dat.kāyāyakāyābhyāmkāyebhyaḥ
Instr.kāyenakāyābhyāmkāyaiḥ
Acc.kāyamkāyaukāyān
Abl.kāyātkāyābhyāmkāyebhyaḥ
Loc.kāyekāyayoḥkāyeṣu
Voc.kāyakāyaukāyāḥ


f.sg.du.pl.
Nom.kāyīkāyyaukāyyaḥ
Gen.kāyyāḥkāyyoḥkāyīnām
Dat.kāyyaikāyībhyāmkāyībhyaḥ
Instr.kāyyākāyībhyāmkāyībhiḥ
Acc.kāyīmkāyyaukāyīḥ
Abl.kāyyāḥkāyībhyāmkāyībhyaḥ
Loc.kāyyāmkāyyoḥkāyīṣu
Voc.kāyikāyyaukāyyaḥ


n.sg.du.pl.
Nom.kāyamkāyekāyāni
Gen.kāyasyakāyayoḥkāyānām
Dat.kāyāyakāyābhyāmkāyebhyaḥ
Instr.kāyenakāyābhyāmkāyaiḥ
Acc.kāyamkāyekāyāni
Abl.kāyātkāyābhyāmkāyebhyaḥ
Loc.kāyekāyayoḥkāyeṣu
Voc.kāyakāyekāyāni




существительное, м.р.

sg.du.pl.
Nom.kāyaḥkāyaukāyāḥ
Gen.kāyasyakāyayoḥkāyānām
Dat.kāyāyakāyābhyāmkāyebhyaḥ
Instr.kāyenakāyābhyāmkāyaiḥ
Acc.kāyamkāyaukāyān
Abl.kāyātkāyābhyāmkāyebhyaḥ
Loc.kāyekāyayoḥkāyeṣu
Voc.kāyakāyaukāyāḥ



Monier-Williams Sanskrit-English Dictionary

काय [ kāya ] [ kāyá ]1 m. f. n. ( fr. 3. [ ka ] Lit. Pāṇ. 4-2 , 25) , relating or devoted to the god Ka (Prajā-pati Lit. RV. x , 121) Lit. VS. Lit. TS. Lit. ŚBr.

[ kāya m. one of the eight modes of marriage = Prājāpatya see [ vivāha ] ) Lit. Mn. iii , 38 Lit. Yājñ. i , 60

n. part of the hand sacred to Prajā-pati , the root of the little finger Lit. Mn. ii , 58 and 59.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,