Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समालभन

समालभन /samālabhana/ n.
1) касание, прикосновение
2) мазь, благовоние

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samālabhanamsamālabhanesamālabhanāni
Gen.samālabhanasyasamālabhanayoḥsamālabhanānām
Dat.samālabhanāyasamālabhanābhyāmsamālabhanebhyaḥ
Instr.samālabhanenasamālabhanābhyāmsamālabhanaiḥ
Acc.samālabhanamsamālabhanesamālabhanāni
Abl.samālabhanātsamālabhanābhyāmsamālabhanebhyaḥ
Loc.samālabhanesamālabhanayoḥsamālabhaneṣu
Voc.samālabhanasamālabhanesamālabhanāni



Monier-Williams Sanskrit-English Dictionary

---

  समालभन [ samālabhana ] [ sam-ālabhana ] n. unguent Lit. Śak. (v.l.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,