Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नस्य

नस्य /nasya/
1. находящийся в носу
2. n. средство для чихания

Adj., m./n./f.

m.sg.du.pl.
Nom.nasyaḥnasyaunasyāḥ
Gen.nasyasyanasyayoḥnasyānām
Dat.nasyāyanasyābhyāmnasyebhyaḥ
Instr.nasyenanasyābhyāmnasyaiḥ
Acc.nasyamnasyaunasyān
Abl.nasyātnasyābhyāmnasyebhyaḥ
Loc.nasyenasyayoḥnasyeṣu
Voc.nasyanasyaunasyāḥ


f.sg.du.pl.
Nom.nasyānasyenasyāḥ
Gen.nasyāyāḥnasyayoḥnasyānām
Dat.nasyāyainasyābhyāmnasyābhyaḥ
Instr.nasyayānasyābhyāmnasyābhiḥ
Acc.nasyāmnasyenasyāḥ
Abl.nasyāyāḥnasyābhyāmnasyābhyaḥ
Loc.nasyāyāmnasyayoḥnasyāsu
Voc.nasyenasyenasyāḥ


n.sg.du.pl.
Nom.nasyamnasyenasyāni
Gen.nasyasyanasyayoḥnasyānām
Dat.nasyāyanasyābhyāmnasyebhyaḥ
Instr.nasyenanasyābhyāmnasyaiḥ
Acc.nasyamnasyenasyāni
Abl.nasyātnasyābhyāmnasyebhyaḥ
Loc.nasyenasyayoḥnasyeṣu
Voc.nasyanasyenasyāni





Monier-Williams Sanskrit-English Dictionary
---

 नस्य [ nasya ] [ násya ] m. f. n. belonging to or being in the nose ( [ as ] breath) Lit. ŚBr.

  [ nasyā ] f. nose-cord Lit. Yājñ. Sch. ( cf. [ nāsya ] )

  the nose Lit. L.

  [ nasya ] n. the hairs in the nose Lit. VS.

  a sternutatory , errhine Lit. MBh. Lit. R. Lit. Suśr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,