Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गताध्वन्

गताध्वन् /gatādhvan/ (/gata + adhvan/) bah.
1) прошедший путь
2) знакомый с чем-л.
3) старый (о человеке)

Adj., m./n./f.

m.sg.du.pl.
Nom.gatādhvāgatādhvānaugatādhvānaḥ
Gen.gatādhvanaḥgatādhvanoḥgatādhvanām
Dat.gatādhvanegatādhvabhyāmgatādhvabhyaḥ
Instr.gatādhvanāgatādhvabhyāmgatādhvabhiḥ
Acc.gatādhvānamgatādhvānaugatādhvanaḥ
Abl.gatādhvanaḥgatādhvabhyāmgatādhvabhyaḥ
Loc.gatādhvanigatādhvanoḥgatādhvasu
Voc.gatādhvangatādhvānaugatādhvānaḥ


f.sg.du.pl.
Nom.gatādhvanāgatādhvanegatādhvanāḥ
Gen.gatādhvanāyāḥgatādhvanayoḥgatādhvanānām
Dat.gatādhvanāyaigatādhvanābhyāmgatādhvanābhyaḥ
Instr.gatādhvanayāgatādhvanābhyāmgatādhvanābhiḥ
Acc.gatādhvanāmgatādhvanegatādhvanāḥ
Abl.gatādhvanāyāḥgatādhvanābhyāmgatādhvanābhyaḥ
Loc.gatādhvanāyāmgatādhvanayoḥgatādhvanāsu
Voc.gatādhvanegatādhvanegatādhvanāḥ


n.sg.du.pl.
Nom.gatādhvagatādhvnī, gatādhvanīgatādhvāni
Gen.gatādhvanaḥgatādhvanoḥgatādhvanām
Dat.gatādhvanegatādhvabhyāmgatādhvabhyaḥ
Instr.gatādhvanāgatādhvabhyāmgatādhvabhiḥ
Acc.gatādhvagatādhvnī, gatādhvanīgatādhvāni
Abl.gatādhvanaḥgatādhvabhyāmgatādhvabhyaḥ
Loc.gatādhvanigatādhvanoḥgatādhvasu
Voc.gatādhvan, gatādhvagatādhvnī, gatādhvanīgatādhvāni





Monier-Williams Sanskrit-English Dictionary
---

  गताध्वन् [ gatādhvan ] [ gatādhvan m. f. n. one who has walked a path Lit. Mālav. v , 9/10

   " who has accomplished a journey " , familiar with (loc.) Lit. MBh. xii

   " one whose time of life is (nearly) gone " , old , Lit. iii , 123 , 5

   [ gatādhvā f. ( scil. [ tithi ] ) the time immediately preceding new moon (when a small streak of the moon is still visible) Lit. Gobh. Lit. Kāty.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,